________________
पद्मपुराणम् ।
३४६
नवोत्तरशतं पर्व।
अयोध्या सकला येन गृहाश्रमविधौ कृता । सुधृत्या सुस्थितिं प्राप्ता सद्धर्मप्रतिलंभिता ॥३॥ प्रजा च सकला तस्य वाक्ये भगवतः स्थिता । रेजे साम्राज्ययुक्तेन राज्ञेव कृतपालना ॥४॥ सद्धर्मोत्सवसंतानस्तत्र काले महोदयः । सुप्रबोधतमो लोकः साधुपूजनतत्परः ॥५॥ मुनिसुव्रतनाथस्य तत्तीथं भवनाशनम् । विराजतेतरां यद्वदरमल्लिजिनान्तरम् ॥६॥ अपि या त्रिदशस्त्रीणामतिशेते मनोज्ञताम् । तपसा शोषिता साऽभूत्सीता दग्धेव माधवी ॥७॥ महासंवेगसंपन्ना दुर्भावपरिवर्जिता । अत्यन्तनिंदितं स्त्रीत्वं चिंतयन्ती सती सदा ॥८॥ संसक्तभूरजोवस्त्रबद्धोरस्कशिरोरुहा । अस्नानस्वेदसंजातमलकंचुकधारिणी ॥९॥ अष्टमार्द्ध कालादिकृतशास्त्रोक्तपारणा । शीलवतगुणासक्ता रत्यरत्यपवर्जिता ॥ १०॥ . अध्यात्मनियतात्यन्तं शांता स्वांतवशात्मिका । तपोऽधिकुरुतेऽत्युग्रं जनांतरसुदुःसहम् ॥ ११ ॥ मांसवर्जितसर्वाङ्गा व्यक्तास्थिस्नायुपंजरा । पार्थिवद्रव्यनिमुक्ता पोस्तीव प्रतियातना ॥१२॥ अवलीनकगंडान्ता संबद्धा केवलं त्वचा । उत्कटभूतटा शुष्का नदीव नितरामभात् ॥ १३ ॥ युगमानमहीपृष्ठन्यस्तसौम्यनिरीक्षणा । तपःकारणदेहाथ भिक्षां चक्रे यथाविधि ॥ १४ ॥ अन्यथामिवानीता तपसा साधुचेष्टिता । नाऽऽत्मीयपरकीयेन जनेनाऽज्ञायि गोचरे ॥ १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org