SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३४१ अष्टोत्तरशतं पर्व। अपापो लभते लक्ष्मी स भाति च परं रखेः ॥ ६८ ॥ इति श्रीपद्मचरिते श्रीरविषणाचार्यप्रोक्ते प्रव्रजितसीताभिधानं नाम सप्तोत्तरशतं पर्व॥ १०७ ॥ अथाष्टोत्तरशतं पर्व। पद्मस्य चरितं राजा श्रुत्वा दुरितदारणम् । निर्मुक्तसंशयात्मानं व्यशोचदिति चेतसा ॥ १ ॥ निरस्तः सीतया दूरं स्नेहबंधः स तादृशः । सहिष्यते महाचर्या सुकुमारा कथं नु सा ॥२॥ पश्य धात्रा मृगाक्षौ तो मात्रा विरहमाहृतौ । सर्वर्द्धिातिसंपन्नौ कुमारौ लवणांकुशौ ॥ ३ ॥. तातावशेषतां प्राप्तौ कथं मातृवियोगजम् । दुःखं तौ विसहिष्येते निरंतरसुखैधितौ ॥ ४ ॥ महौजसामुदाराणां विषमं जायते तदा । तत्र शेषेषु काऽवस्था ध्यात्वेत्यूचे गणाधिपम् ॥ ५॥ सर्वज्ञेन ततो दृष्टं जगत्प्रत्ययमागतम् । इन्द्रभूतिजगौ तस्मै चरितं लावणांकुशम् ॥ ६ ॥ अभूच पुरिकाकंद्यामधिपो रतिवर्द्धनः । पत्नी सुदर्शना तस्य पुत्रौ प्रियहितंकरौ ॥ ७ ॥ अमात्यः सर्वगुप्ताख्यो राज्यलक्ष्मीधुरंधरः । ज्ञेयः प्रभोः प्रतिस्पर्धी वधोपायपरायणः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy