SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३३५ सप्तोत्तरशतं पर्व । मस्माकं कृतकार्य यच्छ निकटं कर्मक्षयं केवलिन् ॥ २४७ ॥ नष्टानां विषयांधकारगहने संसारवासे भव । __ त्वं दीपः शिवलब्धिकांक्षणमहातृङ्खदितानां सरः ॥ वह्निः कर्मसमूहकक्षदहने व्यग्रीभवचेतसां नानादुःखमहातुषारपतनव्याकंपितानां रविः ॥ २४८ ॥ इति श्रीरविषणाचार्यप्रणीते श्रीपद्मचरिते सपरिवर्गरामदेवपूर्वभवाभिधानं नाम षडुत्तरशतं पर्व ॥१०६।। अथ सप्तोत्तरशतं पर्व । ततः श्रुत्वा महादुःखं भवसंमृतिसंभवम् । कृतान्तवदनोऽवोचत्पमं दीक्षाभिकांक्षया ॥१॥ मिथ्यापथपरिभ्रान्त्या संसारेऽस्मिन्ननादिके । खिन्नोऽहमधुनेच्छामि श्रामण्यं समुपासितुम् ॥२॥ पद्मनाभस्ततोऽवोचदुत्सृज्य स्नेहमुत्तमम् । अत्यन्तदुर्धरां चर्या कथं धारयसीदृशम् ॥३॥ कथं सहिष्यसे तीव्रान् शीतोष्णादीन् परीषहान् । महाकंटकतुल्यानि वाक्यानि च दुरात्मनाम् ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy