________________
पद्मपुराणम् ।
पडुत्तरशतं पर्व । द्रव्यदर्शनराज्यं यः प्राप किष्किधभूधरे । भ्राता यस्यैव सुग्रीवो महागुणसमन्धितः ॥ १९८ ॥ विरोधमतिरूढोऽपि लंकाधिपतिना समम् । विन्यस्यात्र श्रियं जीवदयार्थ दीक्षितोऽभवत् ॥१९९॥ दशाननेन गर्वेण सामर्थ्येन समुद्रतः । पादांगुष्ठेन कैलाशस्त्याजितो येन साधुना ॥ २०० ॥ निर्दय स भवारण्यं परमध्यानतेजसा । विलोकाग्रं समारूढः प्राप्तो जीवनिजस्थितिम् ॥२०१॥ परस्परमनेकत्र भवेऽन्योन्यवधः कृतः । श्रीकांतवसुदत्ताभ्यां महावैरानुबंधतः ॥ २०२॥ पूर्व वेदवतीकाले संबंधप्रीतिना परम् । रावणेन हृता सीता तथा कर्मानुभावतः ॥ २०३ ।। श्रीभूतिर्वेद विद्विप्रः सम्यग्दृष्टिरनुत्तमः । हिंसितो वेदवत्यर्थे शंभुना कामिना यतः ।। २०४ ॥ श्रीभूतिः स्वर्गमारुह्य प्रतिष्ठनगरे च्युतः । भूत्वा पुनर्वसुः शोकात्सनिदानतपोऽन्वितः ॥२०५॥ सनत्कुमारमारुह्य च्युत्वा दशरथात्मजः । भूत्वा रामानुजस्तीत्रस्नेहो लक्ष्मणचक्रभृत् ।। २०६॥ शंभुपूर्व ततः शत्रुमवधीन्पूर्ववैरतः । दशाननभयं वीरः सुमित्राजो निकाचितात् ॥ २०७ ॥ भ्रातुर्वियोगजं दुःखं यदाऽऽसीत्सह सीतया । निमित्तमात्रमासीत्तद्दशवक्त्रस्य संक्षये ॥ २०८ ॥ अकूपार समुत्तीर्य धरणीचारिणा सता । हिंसितो हिंसकः पूर्व लक्ष्मणेन दशाननः ॥ २०९ ॥ राक्षसीश्रीक्षपाचंद्रं तं निहत्य दशाननम् । सौमित्रिणा समाक्रान्ता पृथिवीयं ससामरा ॥२१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org