________________
पद्मपुराणम् ।
३२९
षडुत्तरशतं पर्व ।
असौ तु ब्रह्मलोकेशो दशसागरसम्मितम् । स्थित्वा कालं च्युतो जातो रामो दशरथात्मजः १७२ तस्यापराजितासूनोः पूर्वपुण्यावशेषतः । भूत्या रूपेण वीर्येण समो जगति दुर्लभः ॥ १७३ ॥
दोऽभवद्योऽसौ सोऽयं पद्मो मनोहरः । यशसा चंद्रकांतेन समाविष्टब्धविष्टः ॥ ९७४ ॥ वसुदत्तोऽभवद्यश्च श्रीभूतिश्च द्विजः क्रमात् । जातो नारायणः सोऽयं सौमित्रिः श्रीलतातरुः १७५ श्रीकांतः क्रमयोगेन योऽसौ शंभुत्वमागतः । अभूत्प्रभास कुंदश्व संजातः स दशाननः ॥१७६॥ येनेह भरतक्षेत्रे खंडत्रयमखंडितम् | अंगुलांतर विन्यस्तमिव वश्यत्वमाहृतम् || १७७ ॥ आसीद्गुणवती या तु श्रीभूतेश्व सुता क्रमात् । सेयं जनकराजस्य सीतेति तनयाऽजनि ॥ १७८ ॥ जाता च बलदेवस्य पत्नी विनयशालिनी । शीलकोशी सुरेशस्य शचीव सुविचेष्टिता ॥ १७९ ॥ asar गुणवती भ्राता गुणवानभवत्तदा । सोऽयं भामंडलो जातः सुहृल्लांगललक्ष्मणः ॥ १८० ॥ यत्रामृतवतीदेवी ब्रह्मलोकनिवासिनी । च्यवतेद्येति तत्रैव काले कुंडलमंडितः ॥ १८१ ॥ विदेहायास्तयोर्गर्भे समुत्पन्नः समागमः । तद्भातृयुगलं जातमनघं सुमनोहरम् || १८२ ।। योऽसौ यज्ञवलिर्विप्रः स त्वं जातो विभीषणः । असौ वृषभकेतुस्तु सुग्रीवोऽयं कपिध्वजः ॥ १८३॥ ते पूर्वया प्रीत्या तथा पुण्यानुभावतः । यूयं रक्तात्मिका जाता रामस्याक्लिष्टकर्मणः १८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org