________________
पद्मपुराणम् ।
३१२
पंचोत्तरशतं पर्व।
शक्यं करोत्यशक्ये तु श्रद्धावान् स्वस्य निंदकः । सम्यक्त्वसहितो जंतुर्भुक्तश्चारित्रसंगतः २२४ यत्र त्वेते न विद्यते समीचीना महागुणाः । तत्र नास्ति सुचारित्रं न च संसारनिर्गमः ॥२५॥ दयादमक्षमा यत्र न विद्यते न संवरः । न ज्ञानं न परित्यागस्तत्र धर्मो न विद्यते ॥ २२६ ॥ हिंसावितथचौर्यस्त्रीसमारंभसमाश्रयः । क्रियते यत्र धर्मार्थ तत्र धर्मो न विद्यते ॥ २२७ ॥ दक्षिामुपेत्य यः पापे मूढचेताः प्रवर्त्तते । आरंभितोऽस्य चारित्रं विमुक्तिर्वा न विद्यते ॥२२८॥ षण्णां जीवनिकायानां क्रियते यत्र पीडनम् । धर्मव्याजेन सौख्यार्थ न तेन शिवमाप्यते ॥२२९।। वधताडनबंधांकदोहनादिविधायिनः । ग्रामक्षेत्रादिसक्तस्य प्रव्रज्या का हतात्मनः ।। २३० । क्रयविक्रयशक्तस्य पक्तियाचनकारिणः । सहिरण्यस्य का मुक्तिर्दीक्षितस्य दुरात्मनः ।। २३१ ।। मदनस्नानसंस्कारमाल्यधूपानुलेपनम् । सेवते दुर्विदग्धा ये दीक्षितास्ते न मोक्षगाः ॥ २३२ ॥ हिंसां दोषविनिमुक्तां वदंतः स्वमनीषया । शास्त्रं वेषं च वृत्तं च दूषयति समूढकाः ॥ २३३ ॥ एकरात्रं वसन् ग्रामे नगरे पंचरात्रकम् । नित्यमूद्धभुजस्तिष्ठन्मासे मासे च पारयन् ॥ २३४ ॥ मृगैः सममरण्यान्यां शयानो विचरन्नपि । कुर्वन्नपि भृगोः पातं मौनवानिःपरिग्रहः ॥ २३५ ॥ मिथ्यादर्शनदुष्टात्मा कुलिंगो वीजवर्जितः । पद्भ्यामगम्यदेशं च नैवाप्नोति शिवालयम् २३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org