________________
पद्मपुराणम्।
३११
पंचोत्तरशतं पर्व।
निसर्गाधिगमद्वाराद्भक्त्या तत्त्वमुपाददत् । सम्यग्दृष्टिरिति प्रोक्तो जीवो जिनमते रतः ॥२११॥ शंका कांक्षा च कुत्सा च परशासनसंस्तवः । प्रत्यक्षोदारदोषाद्या एते सम्यक्त्वदूषणाः २१२ स्थैर्य जिनवरागारे रमणं भावना पराः । शंकादिरहितत्वं च सम्यग्दर्शनशोधनम् ॥ २१३ ।। सर्वज्ञशासनोक्तेन विधिना ज्ञानपूर्वकम् । क्रियते यदसाध्येन सुचारित्रं तदुच्यते ॥ २१४ ॥ गोपायितहषीकत्वं वचो मानसयंत्रणम् । विद्यते यत्र निष्पापं सुचारित्रं तदुच्यते ॥ २१५ ॥ अहिंसा यत्र भूतेषु त्रसेषु स्थावरेषु च । क्रियते न्याययोगेषु सुचारित्रं तदुच्यते ॥ २१६॥ मनः श्रोत्रपरिह्लादं स्निग्धं मधुरमर्थवत् । शिवं यत्र वचः सत्यं सुचारित्रं तदुच्यते ॥२१७ ॥ अदत्तग्रहणे यत्र निवृत्तिः क्रियते त्रिधा । दत्तं च गृह्यते न्याय्यं सुचारित्रं तदुच्यते ॥ २१८ ॥ सुराणामपि संपूज्यं दुधेरं महतामपि । ब्रह्मचर्य शुभं यत्र सुचारित्रं तदुच्यते ॥ २१९ ॥ शिवमार्गमहाविघ्नमू त्यजनपूर्वकः । परिग्रहपरित्यागः सुचारित्रं तदुच्यते ॥ २२० ॥ परिपीडाविनिर्मुक्तं दानं श्रद्धादिसंगतम् । दीयते यन्निवृत्तेभ्यः सुचारित्रं तदुच्यते ॥ २२१ ॥ विनयो नियमः शीलं ज्ञानं दानं दया दमः । ध्यानं च यत्र मोक्षार्थ सुचारित्रं तदुच्यते ॥२२२॥ एतद्गुणसमायुक्तं जिनेन्द्रवचनोदितम् । श्रेयः संप्राप्तये सेव्यं चारित्रं परमोदयम् ॥ २२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org