________________
पद्मपुराणम् ।
पंचोत्तरशतं पर्व | ज्वलद्वह्निचयाद्भीता यांति वैतरणी नदीम् । शीतलांबुताकांक्षास्तस्यां मुंचति देहकम् ॥ १२० ॥ ततो महोत्कटक्षारदग्धदेहोरुवेदनाः । मृगा इव परित्रस्ता असिपत्रवनं स्थिता ।। १२१ ।। छायाप्रत्याशया यत्र संगता दुष्कृतप्रियाः । प्राप्नुवं त्यसिनाराचचक्र कुंतादिदारुणम् ॥ १२२ ॥ खरमारुतनिर्धूतनर कागसमीरितैः । तीक्ष्णैरस्त्र समूहस्ते दार्यन्ते शरणोज्झिताः || १२३ || छिन्नपादभुजस्कंधवर्ण वक्त्राक्षिनासिकाः । भिन्नतालुशिरः कुक्षिहृदया निपतंति ते ॥ १२४ ॥ कुंभीपाकेषु पच्यन्ते केचिदुध्वकृतांत्रयः | यंत्रः केचिन्निपीड्यन्ते वलिभिः परुषस्त्रनम् ॥ १२५ ॥ अरिभिः परमक्रोधैः केचिन्मुद्गरपीडिताः । कुर्वते लोठनं भूमौ सुमहावेदनाकुलाः || १२६ ॥ महातृष्णार्दिता दीना याचंते वारि विह्वलाः । ततः प्रदीयते तेषां त्रपुताम्रादिविद्रुतम् ||१२७|| स्फुलिंगोद्गमरौद्रं तं तत्रोद्वीक्ष्य विकंपिताः । परावर्त्तितचेतस्का वाष्पपूरितकंठकाः ॥ १२८ ॥ ब्रुवते नास्ति तृष्णा मे मुंच मुंच व्रजाम्यहम् । अनिच्छतां ततस्तेषां तद्बलेन प्रदीयते ।। १२९ ।। विनिपात्य क्षितावेषां क्रंदतां लोहदंडकैः । विदार्यास्यं विषं रक्तं कलिलं च निधीयते ॥ १३० ॥ तत्तेषां प्रदहत्कंठं हृदयं स्फोटयभृशम् । जठरं प्राप्य निर्याति पुरीषराशिना समम् ॥ १३१ ॥ पश्चात्तापहताः पश्चात्पालकैर्नरकावनेः । स्मार्यन्ते दुष्कृतं दीनाः कुशास्त्रपरिभाषितम् ।। १३२ ।।
Jain Education International
३०४
For Private & Personal Use Only
www.jainelibrary.org