SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। २९४ पंचोत्तरशतं पर्व। अप्सरोगणसंकीर्णाः साकेताभिमुखाः सुराः । अवतेरुरलं हृष्टाः पश्यन्तो धरणीतलम् ॥१२२॥ अवलोक्य ततः सीतावृत्तान्तं मेषकेतनः । शक्रं जगाद देवेंद्र पश्येदमपि दुष्करम् ॥ १२३ ॥ सुराणामपि दुःस्पर्शो महाभयसमुद्भवः । सीताया उपसर्गोऽयं कथं नाथ प्रवर्तते ॥ १२४ ॥ श्राविकायाः सुशीलायाः परमस्वच्छचेतसः । दुरीक्ष्यः कथमेतस्या जायतेऽयमुपप्लवः॥१२५॥ आखंडलस्ततोऽवोचदहं सकलभूषणम् । त्वरित बंदितुं यामि कर्त्तव्यं त्वमिहाश्रय ॥ १२६ ॥ अभिधायेति देवेंद्रो महेन्द्रोदयसंमुखम् । ययावेषोऽपि मेषांकः सीतास्थानमुपागमत् ॥ १२७ ॥ तत्र व्योमतलस्थोऽसौ विमानशिखरे स्थितः । सुमेरुशिखरच्छाये................ ॥ १२८ ॥ ................................ । रविरिव विराजमानः सर्वजनमनोहरं स पश्यति रामम् ॥१२९॥ इति श्रीरविषेणाचार्यप्रोक्ते श्रीपद्मपुराणे सकलभूषणदेवागमनाभिधानं नाम चतुरुत्तरशतं पर्व ॥१०४॥ अथ पंचोत्तरशतं पर्व । तां निरीक्ष्य ततो वापी तृणकाष्ठप्रपूरिताम् । समाकुलमना दध्याविति काकुत्स्थचंद्रमाः ॥ १॥ कुतः पुनरिमां कांतां पश्येयं गुणतूणिकाम् । महालावण्यसंपन्नां द्युतिशीलपरावृताम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy