________________
पद्मपुराणम।
२९३
चतुरुत्तरशतं पर्व।
तस्य सा भ्रमतो भिक्षां कृत्वा त्रुटितबंधनम् । मतंगजं परिक्रुद्धा प्रत्यूहनिरताऽभवत् ॥१०९ ॥ गृहदाहं रजोवर्षमश्वोक्षाभिमुखागमम् । कंटकावृतमार्गत्वं तथा चक्रे दुरीहिता ॥ ११० ॥ छित्त्वाऽन्यदा गृहे संधिमेतं प्रतिमया स्थितम् । स्थापयत्यानने तस्य स चौर इति गृह्यते १११ मुच्यते च पराभूय परमार्थपराङ्मुखैः । महता जनद्वंदेन स्वनता बद्धमंडलः ॥ ११२ ॥ कृतभिक्षस्य निर्यातः कदाचिद्भिक्षदास्त्रियः । हारं गलेऽस्य वनाति स चौर इति कथ्यते ११३ अतिकूरमनाः पापा एवमादीनुपद्रवान् । चक्रे सा तस्य निर्वेदरहिता सततं परान् ॥ ११४ ॥ ततोऽस्य प्रतिमास्थस्य महेंद्रोद्यानगोचरे । उपसर्ग परं चक्रे पूर्ववैरानुवंधतः ॥ ११५ ॥ वेतालैः करिभिः सिंहाघैरुङ्गमहोरगैः । नानारूपैर्गुणैर्दिव्यनारीदर्शनलोचनैः ॥ ११६ ॥ उपद्रवैर्यदामीभिः स्खलितं नास्य मानसम् । तदा तस्य मुनीन्द्रस्य ज्ञानं केवलमुद्गतम् ११७ ततः केवलसंभूतिमहिमाहितमानसाः । सुरासुराः समायाताः सुनाशीरपुरःसराः ।। ११८ ॥ स्तंबेरमैमंगाधीशैः स्थूरीपृष्ठैः कमेलकैः । बालेयरुरुभियात्रैः शरभैः सृमरैः खगैः ॥ ११९ ॥ विमानैः स्यन्दनैयुग्यैर्यानैरन्यैश्च चारुभिः । ज्योतिःपथं समासाद्य महासंपत्समन्विताः॥१२॥ पवनोद्भूतसत्केशवस्त्रकेतनपंक्तयः । मौलिकुंडलहारांशुसमुद्योतितपुष्कराः ॥ १२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org