SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७७ पद्मपुराणम् । व्युत्तरशतं पर्व। सुमित्रातनुजातस्य चंद्रोदरनृपात्मजः । कृतान्तवक्त्रतिग्मांशुः पद्मनाभमरुत्त्वतः ॥ ३ ॥ वज्रावर्त समुद्धृत्य धनुरत्युद्धरध्वनिः । पद्मनाभः कृतांतास्यं जगौ गंभीरभारतिः ॥ ४ ॥ कृतांतवक्त्र वेगेन रथं प्रत्यरि वाहय । मोघीभवत्तनूभारः किमेवमलसायसे ॥५॥ सोऽवोचद्देव वीक्षस्व वाजिनो जर्जरीकृतान् । अमुना नरवीरेण सुनिशातैः शिलीमुखैः॥६॥ अमी निद्रामिव प्राप्ता देहविद्राणकारिणीम् । द्वार विकारनिर्मुक्ता जाता गलितरंहसः ॥७॥ नैते चाटुशतान्युक्त्वा न हस्ततलताडिताः । वहत्यायतमंगं तु कणतां कुर्वते परम् ॥ ८॥ शोणं शोणितधाराभिः कुवाणा धरणीतलम् । अनुरागमिवोदारं भवते दर्शयत्यमी ॥९॥ इमौ च पश्य मे बाहू शरैः कंकटभेदिभिः । समुत्फुल्लकदंवस्रग्गुणसाम्यमुपागतौ ॥ १० ॥ पोऽवदन्ममाप्येवं कार्मुकं शिथिलायते । ज्ञायते कर्मनिमुक्तं चित्रार्पितशरासनम् ॥ ११ ॥ एतन्मुशलरत्नं च कार्येण परिवर्जितम् । सूर्यावर्त्तगुरूभूतं दोर्दण्डमुपविध्यति ॥ १२॥ दुर्वाररिपुनागेन्द्रसृणितां यच्च भूरिशः । भंगं लांगलरत्नं मे तदिदं विफलं स्थितम् ॥ १३ ॥ परपक्षपरिक्षोददक्षाणां यक्षदक्षिणाम् । अमोघानां महास्त्राणामीदृशी वर्त्तते मतिः ॥ १४ ॥ यथापराजिताजस्य वर्ततेऽनर्थकास्त्रता । तथा लक्ष्मीधरस्यापि मदनांकुशगोचरे ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy