SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७६ पद्मपुराणम् । युत्तरशतं पर्व । पर्यस्तकरिसंरुद्धरणमार्गाकुलायतम् । नागमेघपरियोतन्मुक्ताफलमहोपलम् ॥ १९८॥ मुक्तासारसमाघातविकटं कर्मरंगकम् । नागोच्छालित'नागकृतखेचरसंगमम् ॥ १९९ ।। शिसक्रीतयशोरत्नं मूर्छाजनितविश्रमम् । मरणप्राप्तनिर्वाणं बभूव रणमाकुलम् ॥ २०० ॥ जीविततृष्णारहितं साधुस्वनजलधिलुब्धयौधेयम् । समरं समरसमासीन्महति लघिष्टे च वीराणाम् ॥ २०१॥ भक्तिः स्वामिनि परमा निष्क्रयदानं प्रचंडरणकंडूः । रवितेजसां भटानां जग्मुः संग्रामहेतुत्वम् ।। २०२॥ इति श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे लवणांकुशसमेतयुद्धाभिधानं धुत्तरशतं पर्व ॥ १०२ ॥ अथ त्र्युत्तरशतं पर्व। अतो मगधराजेन्द्र भवावहितमानसः । निवेदयामि युद्धं ते विशेषकृतवर्त्तनम् ॥१॥ सव्येष्टा वज्रजंघोऽभूदनंगलवणांबुधेः । मदनांकुशनाथस्य पृथुः प्रथितविक्रमः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy