________________
पद्मपुराणम्।
द्वयुत्तरशतं पर्व।
२७५ अश्ववृन्दं कचित्तुंगं तरंगकृतरंगणम् । निरुद्रं परचक्रेण धनं चके रणांगणम् ॥ १८५ ॥ कचिद्विच्छिन्नसंनाहं प्रतिपक्षं पुरः स्थितम् । निरीक्ष्य रणकंडूलो निदधे मुखमन्यतः ॥१८६॥ केचिन्नाथं समुत्सृज्य प्रविष्टाः परवाहिनीम् । स्वामिनाम समुच्चार्य निजघ्नुरभिलक्षितम् ॥१८७॥ अनादृतनराः केचिद्गर्वशौंडा महाभटाः । प्रक्षरदानधाराणां करिणामरितामिताः ॥ १८८ ॥ दंतशय्यां समाश्रित्य कश्चित्समददंतिनः । रणनिद्रां सुखं लेभे परमं भटसत्तमः ॥ १८९ ॥ कश्चिदभ्यायतोऽश्वस्य भग्नशस्त्रो महाभटः । अदत्त्वा पदवी प्राणान् ददौ स करताडनम् ॥१९०।। प्रच्युतं प्रथमाघाताद्भटं कश्चित्त्रपन्वितः । भणन्तमपि नो भूयः प्रजहार महामनाः ॥ १९१॥ च्युतशस्त्रं कचिद्वीक्ष्य भटमच्युतमानसः । शस्त्रं दूरं परित्यज्य बाहुभ्यां योद्धुमुद्यतः ॥ १९२॥ दातारोऽपि प्रविख्याताः सदा समरवर्तिनः । प्राणानपि ददुर्वीरा न पुनः पृष्ठदर्शनम् ॥१९३॥ अमृक्कर्दमनिर्मग्नचक्रकृच्छ्चलद्रथम् । तोत्रप्रतोदनोयुक्तः त्वरितश्च न सारथिः ॥ १९४ ॥ क्वणदश्वसमुद्यूढस्यन्दनोन्मुक्तचीत्कृतम् । तुरंगजवविक्षिप्तभटसीमंतिताविलम् ॥ १९५ ।। निःक्रामद्रुधिरोद्गार सहितोरुभटस्वनम् । वेगवच्छस्त्रसंपातजातवह्निकणोत्करम् ॥ १९६ ॥ करिशूत्कृतसंभूतसीकरासारजालकम् । करिदारितवक्षस्कभटसंकटभूतलम् ॥ १९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org