________________
पद्मपुराणम् ।
२७३
व्युत्तरशत पर्व। तयोः समागमो रौद्रो देवासुरकृताद्भुतः । वर्तते सुमहाशब्दः क्षुब्धाकूपारयोरिव ॥ १५९ ॥ प्रहर प्रथमं क्षुद्र मुंचास्त्रं किमुपेक्षसे । प्रहंतुं प्रथमं शस्त्रं न मे जातु प्रवर्तते ।। १६०॥ प्रहृतं लघुना तेन विशदोऽभूदुजो मम । प्रहरस्व वपुर्गादं दृढपीडितमुष्टिकः ॥ १६१ ॥ किंचिद् व्रज पुरोभागं संचारो नास्ति संगरे । सायकस्यैनमुज्झित्वा छुरिकां वा समाश्रय १६२ किं वेपसे न हन्मि त्वां मुंच मार्गमयं परः । भटो युद्धमहाकंडूचपलोऽग्रेऽवतिष्ठताम् ॥ १६३ ।। किं वृथा गर्जसि क्षुद्र न वीर्य वाचि तिष्ठति । अयं ते चेदितेनैव करोमि रणपूजनम् ।। १६४॥ एवमाद्या महारावा भटानां शौर्यशालिनाम् । निश्चेरुरतिगंभीरा वदनेभ्यः समंततः ॥ १६५ ॥ भूगोचरनरेंद्राणां यथायातः समंततः । नभश्वरनरेंद्राणां तथैवात्यंतसंकुलः ।। १६६॥ लवणांकुशयोः पक्षे स्थितो जनकनंदनः । वीरः पवनवेगश्च मृगांको विद्युदुज्ज्वलः ॥ १६७॥ महासैन्यसमायुक्ता सुरछंदादयस्तथा । महाविद्याधरेशानां महारणविशारदाः ॥ १६८ ॥ लवणांकुशसंभूति श्रुतवानथ तत्त्वतः । उद्धखेचरसामन्तसंघदृश्लथतां नयन् ॥ १६९ ॥ यथा कर्तव्यविज्ञानप्रयोगात्यंतकोविदः । वैदेहीसुतयोः पक्षं वायुपुत्रोऽप्यशिश्रियत् ॥ १७० ॥ लांगूलपाणिना तेन निर्जिता रामसैन्यतः । प्रभामंडलवीरस्य चित्तमानंदवत्कृतम् ॥ १७१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org