________________
पद्मपुराणम् ।
सप्ततितम पर्व । भयासंगं समुत्सृत्य क्षिप्रं लंकां प्रविश्य ताम् । लोलयामि इमान् सर्वान्परित्यज्य कुलांगनाः३० वचनं तस्य संपूज्य ते विद्याधरदारकाः । महाशोयसमुन्नद्धा दुर्दान्ताः कलहप्रियाः ॥३१॥ आशीविषसमाश्चंडा उद्धताश्चपलाश्चलाः । भोगदुर्ललिता नानासंग्रामोद्भूतकीर्त्तयः ॥ ३२॥ ग्रसमाना इवाशेषां नगरी तां समास्तृणन् । महासैन्यसमायुक्ताः शस्त्ररश्मिविराजिताः ॥ ३३ ॥ सिंहेभादिरवोन्मिश्रभेरीदुंदुभिनिस्वनम् । श्रुत्वातिभीषणं लंका परमं कंपमागता ॥ ३४ ॥ सहसा चकितत्रस्ता विलोलनयनाः स्त्रियः । स्वनद्गलदलंकाराः प्रियाणामंकमाश्रिताः ॥ ३५ ॥ विद्याभून्मिथुनान्युच्चेर्विवलानि नभोऽगणे । बभ्रमुश्चक्रवद्भ्रांत्या चलद्वासांसि सस्वनम् ॥३६॥ भवने राक्षसेन्द्रस्य महारत्नांशुभासुरे । स्वनन्मंगलगंभीरवीरतूर्यमृदंगके ॥३७॥ अव्युच्छिन्नसुसंगीतनृत्यनिष्णातयोषिति । जिनपूजासमुधुक्तकन्याजनसमाकुले ॥ ३८ ॥ विलासैः परमस्त्रीणामप्युन्मादितमन्मथे । क्रूरतूर्यस्वनं श्रुत्वा क्षुब्धेऽतःपुरसागरे ॥ ३९ ॥ उद्ययौ निःस्वनो रम्यो भूषणस्वनसंगतः । समंतादाकुलो मंद्रो वल्लकीनामिवायतः ॥ ४० ॥ विहलाऽचिंतयत्काचित्कष्टं किमिदमागतम् । मर्तव्यमद्य किं क्रूरे कृते कर्मणि शत्रुभिः ॥ ४१ ॥ अन्या दध्यौ भवेत्पापः किं नु बंदिग्रहो मम । किंवा विवसनीभूता क्षिप्ये लवणसागरे॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org