________________
पद्मपुराणम् ।
व्युत्तरशतं पर्व। नानाभरणसंपन्नाश्चारुवेषाः सुकांतयः । पुरुषास्तत्र नार्यश्व रेजुः सैन्यमहार्णवे ॥ १०७ ॥ विभूत्या परया युक्तावेवं जनकजात्मजौ । साकेताविषयं प्राप्ताविन्द्राविव सुरास्पदम् ॥ १०८ ॥ यवपुंड्रेक्षुगोधूमप्रभृत्युत्तमसंपदा । सस्येन शोभिता यत्र वसुधांतरवर्जिता ॥ १०९॥ सरितो राजहंसौधैः सरांसि कमलोत्पलैः । पर्वता विविधैः पुष्पैर्गीतैरुद्यानभूमयः ॥ ११० ॥ नैत्रिकी महिषीवातैर्महोक्षखरहारिभिः । गोपीभिर्मचसक्ताभिर्यत्र भांति वनानि च ॥ १११ ॥ सीमांतावस्थिता यत्र ग्रामा नगरसंनिभाः । त्रिविष्टपपुराभानि राजंते नगराणि च ॥ ११२ ॥ स्वैरं तमुप जानौ विषयं विषयप्रियम् । परेण तेजसा युक्तौ गच्छंतौ लवणांकुशा ॥ ११३ ॥ दंतिनां रणचंडानां गंडनिर्गतवारिणां । कर्दमत्वं समानीता सकलाः पथि पांसवः ॥११४ ॥ भृशं पटुखुरापातैवाजिनां चंचलात्मनाम् । जर्जरत्वमिवानीता कोसलाविषयावनिः ॥ ११५॥ ततः संध्यासमासक्तधनौधेनेव संगतम् । दूरे नभः समालक्ष्य जगदुर्लवणांकुशौ ॥ ११६॥ किमेतद्दृश्यते माम तुंगशोणमहाद्युतिः । वज्रजंघस्ततोऽवोचत्परिज्ञाय चिरादिव ॥ ११७ ॥ देवावेषा विनीतासौ दृश्यते नगरी परा । हेमप्राकारसंजाता यस्याश्छायेयमुन्नता ॥ ११८ ॥ अस्यां हलधरः श्रीमानास्तेऽसौ भवतः पिता। यस्य नारायणो भ्राता शत्रुघ्नश्च महागुणः॥११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org