________________
पद्मपुराणम् ।
२६८
युत्तरशतं पर्व ।
अथ कांचन कक्षाभिर्नितांतकृतराजनाः । महाघंटा कृतस्वानाः शंख वामरधारिणः ॥ ९४ ॥ बुद्धदादर्शलंबूषचारुवेषा महोद्धताः । अयस्ताम्रसुवर्णादिवद्धशुभ्रमहारदाः ।। ९५ ।। रत्नचामीकराद्यात्मकंठमालाविभूषिताः । चलत्पर्वत संकाशा नानावर्णकसंगिनः ॥ ९६ ॥ केचिन्निर्भरनियोगंडा मुकुलितेक्षणाः । हृष्टा दानोद्गमाः केचिद्वेगचंडा घनोपमाः ॥ ९७ ॥ अधिष्ठिताः सुसन्नाहैर्नानाशास्त्रविशारदैः । समुद्भूतमहाशब्दैः पुरुषैः पुरुदीप्तिभिः ।। ९८ । स्वान्यसैन्यसमुद्भूतनिनादज्ञानकोविदाः । सर्वशिक्षा सुसंपन्ना दंतिनश्चारुविभ्रमाः ॥ ९९ ॥ विभ्राणाः कवचं चारु पश्चाद्विन्यस्तखेटकाः । सादिनस्तत्र राजते परमं कुंतपाणयः ॥ १०० ॥ आश्ववृन्दखराघातसमुद्भूतेन रेणुना । नमः पांडुरजीमूतचयैरिव समंततः ।। १०१ ।। शस्त्रांधकारपिहिता नानाविभ्रमकारिणः । अहंयवः समुद्धृताः प्रवर्त्तन्ते पदातयः ॥ १०२ ॥ शयनासनतंबूलगंधमाल्यैर्मनोहरैः । न कञ्चिद्दुः स्थितस्तत्र वस्त्राहारविलेपनैः ॥ १०३ ॥ नियुक्ता राजवाक्येन संतताः पथि मानवाः । दिने दिने महादक्षा बद्धकक्षाः सुचेतसः ||१०४ || मधु शीधु घृतं वारि नानानं रसवत्परम् | परमादरसंपन्नं प्रयच्छंति समंततः ॥ १०५ ॥ नादर्शि मलिनस्तत्र न दीनो न बुभुक्षितः । तृषितो न कुवत्रो वा जनो न च विचितकः १०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org