________________
२४८
पद्मपुराणम् ।
शतं पर्व। गृहे गहे शनैर्भिक्षां पर्यटन विधिसंगतः । गृहोत्तमं समासीदद्यत्र तिष्ठति जानकी ॥ ३८ ॥ जिनशासनदेवीव सा मनोहरभावना । दृष्ट्वा क्षुल्लकमुत्तीये संभ्रान्ता नवमालिका ।। ३९ ॥ उपगत्य समाधाय करवारिरुहद्वयम् । इच्छाकारादिना सम्यक् संपूज्य विधिकोविदा ॥ ४० ॥ विशिष्टेनानपानेन समतर्पयदादरात् । जिनेन्द्रशासनाऽऽसक्तान् सा हि पश्यति बांधवान् ॥४१॥ निवर्तितान्यकर्त्तव्यः सविश्रब्धः सुखं स्थितः । पृष्टो जगाद सीतायै स्ववार्ता भ्रमणादिकम् ४२ महोपचारविनयप्रयोगहृतमानसः । क्षुल्लकः परितुष्टात्मा ददर्श लवणांकुशौ ॥ ४३ ॥ महानिमित्तमष्टांग ज्ञात्वा सुश्राविकामसौ । संभाषयितुमप्राक्षीद्वार्ता पुत्रकसंगताम् ॥ ४४ ॥ तया वेदितवृत्तान्तो वाष्पदुर्दिननेत्रया । क्षणं शोकसमाक्रान्तः क्षुल्लको दुःखितोऽभवत् ॥ ४५ ॥ उवाच च न देवि त्वं विधातुं शोकमर्हसि । यस्या देव कुमाराभौ प्रशस्तौ बालकाविमौ ॥ ४६॥ अथ तेन धनप्रेमप्रवीणकृतचेतसा । अचिराच्छस्त्रशास्त्राणि ग्राहितौ लवणांकुशौ ॥ ४७ ॥ ज्ञानविज्ञानसंपन्नौ कलागुणविशारदौ । दिव्यास्त्रक्षेपसंहारविषयातिविचक्षणौ ।। ४८॥ विभ्रतुस्तौ परां लक्ष्मी महापुण्यानुभावतः । ध्वस्तावरणसंबंधौ निधानकलशाविव ॥ ४९ ॥ न हि कश्चिद्गुरोः खेदः शिष्ये शक्तिसमन्विते । सुखेनैव प्रदर्श्यन्ते भावाः सूर्येण नेत्रिणे ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org