SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३४७ शत पर्व । विकटा हाटकाबद्धवैयाघ्रनखपंक्तिका । रेजे दांकुरालीव समुद्भेदमिता हृदि ॥ २५ ॥ आद्यं जल्पितमव्यक्तं सर्वलोकमनोहरम् । बभूव जन्मपुण्याहसत्यग्रहणसन्निभम् ॥ २६ ॥ मुग्धस्मितानि रम्याणि कुसुमानीव सर्वतः । हृदयानि समाकर्षन कुलानीव मधुभृताम् ।। २७॥ जननीक्षीरसेकोत्थविलासहसितैरिव । जातं दशनकैवर्कपद्मकं लब्धमंडनम् ॥ २८ ॥ धात्रीकरांगुलीलग्नौ पंचषाणि पदानि तौ । एवंभूतौ प्रयच्छंती मनः कस्य न जहतुः ॥ २९ ॥ पुत्रको तादृशीक्ष्य चारुकीड़नकारिणौ । शोकहेतुं विसस्मार समस्तं जनकात्मजा ॥ ३० ॥ बर्द्धमानौ च तो कांतौ निसर्गोदात्तविभ्रमौ । देहावस्था परिप्राप्तौ विद्यासंग्रहणोचिताम् ॥३१॥ ततस्तत्पुण्ययोगेन सिद्धार्थो नाम विश्रुतः । शुद्धात्मा क्षुल्लकः प्राप वनजंघस्य मंदिरम् ॥३२॥ संध्यात्रयमवंध्यं यो महाविद्यापराक्रमः । मंदरोरसि वंदित्वा जिनानेति पदं क्षणात् ॥ ३३ ॥ प्रशांतवदनो धीरो लुचरंजितमस्तकः । साधुभावनचेतस्को वस्त्रमात्रपरिग्रहः ॥ ३४ ॥ उत्तमाणुव्रतो नानागुणशोभनभूषितः । जिनशासनतत्वज्ञः कलाजलधिपारगः ।। ३५ ॥ अंशुकेनोपवीतेन सितेन प्रचलात्मना । मृणालकांडजालेन नागेन्द्र इव मंथरः ॥ ३६ ॥ करंजजालिका कक्षे कृत्वा प्रियसखीमिव । मनोहममृतास्वादा धर्मवृद्धिरिति ब्रुवन् ॥ ३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy