________________
पद्मपुराणम् ।
२४६
शंत पर्व । परिवारजनाहानेष्वादिशेति स संभ्रमाः । अशरीरा विनिश्चेरुर्वाचः परमकोमलाः ॥ १२ ॥ क्रीडयाऽपि कृतं सेहे नाज्ञाभंगं मनस्विनी । सुक्षिप्रेष्वपि कार्येषु भूरभ्राम्यत्सविभ्रमम् ॥ १३ ॥ यथेच्छं विद्यमानेऽपि मणिदर्पणसन्निधौ । मुखमुत्खातखड्गाग्रे जातं व्यसनमीक्षितुम् ॥ १४ ॥ समुत्सारितवीणाद्या नारीजनविरोधिनः । श्रोत्रयोरसुखायन्त कामुकध्वनयः परम् ॥ १५॥ चक्षुः पंजरसिंहेषु जगाम परमां रतिम् । ननाम कथमप्यंगमुत्तमं स्तंभितं यथा ॥ १६ ॥ पूर्णेथ नवमे मासि चंद्रे श्रवणसंगते । श्रावणस्य दिने देवी पौर्णमास्यां मुमंगला ॥ १७ ॥ सर्वलक्षणसंपूर्णा पूर्णचन्द्रनिभानना । सुखं सुखकरात्मानमसूत सुतयुग्मकम् ॥ १८ ॥ नृत्यमय्य इवाभूवंस्तयोरुद्तयोः प्रजाः । भेरीपटहनिःस्वाना जाताः शंखस्वनान्विताः ॥१९॥ उन्मत्तमर्त्यलोकाभश्चारुसंपत्समन्वितः । स्वसृप्रीत्या नरेंद्रेण जनितः परमोत्सवः ॥ २० ॥ अनंगलवणाभिख्यामेकोऽमंडयदेतयोः । मदनांकुशनामान्यः सदभूतार्थनियोगतः ॥२१॥ ततः क्रमेण तौ वृद्धिं बालकौ व्रजतस्तदा । जननीहृदयानंदौ प्रवीरपुरुषांकुरौ ॥ २२ ॥ रक्षार्थ सर्षपकणा विन्यस्ता मस्तके तयोः । समुन्मिपत्प्रतापाग्निस्फुलिंगा इव रेजिरे ॥ २३ ॥ वपुगौरोचनापंकपिंजरं परिवारिताम् । समभिव्यज्यमानेन सहजेनेव तेजसा ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org