________________
पद्मपुराणम् ।
२३१
अष्टनवतितमं पर्व ।
कुशाग्रनगरे देवि सर्वज्ञं मुनिसुव्रतम् । धर्मचक्रमिदं यस्य ज्वलत्यद्यापि सूज्ज्वलम् ॥ ५१ ॥ ततोऽन्यानपि वैदेहि जिनातिशययोगतः । स्थानान्यतिपवित्राणि प्रथितान्यखिलेनसः ॥ ५२ ॥ त्रिदशासुरगंधर्वैः स्तुतानि प्रणतानि च । वंदावहे समस्तानि तत्परायणमानसौ ॥ ५३ ॥ पुष्पकाग्रं समारुह्य विलंघ्य गगनं द्रुतम् । मया सह जिनानचे सुमेरुशिखरेष्वपि ॥ ५४ ॥ भद्रश (लवनोद्भूतैस्तथा नंदनसंभवैः । पुष्पैः सौमनसीयैश्व जिनेंद्रानर्चय प्रिये ॥ ५५ ॥ कृत्रिमा कृत्रिमान्यस्मिंश्चैत्यानभ्यर्च्य विष्टपे । प्रवंद्य चागमिष्यावः साकेतां दयिते पुनः ॥ ५६ ॥ raise हि नमस्कारो भावेन विहितोऽर्हतः । मोचयत्येनसो जंतुर्जन्मान्तरकृतादपि ॥ ५७ ॥ ममापि परमा कांते तुष्टिर्मनसि वर्त्तते । चैत्यालयान्महापुण्यान्पश्यामीति त्वदाशया ॥ ५८ ॥ काले पूर्वं तमच्छन्ने भूते निःकिंचने जने । जगत्ताराधिपेनेव येनेशेन विराजितम् ।। ५९ ।। प्रजानां पतिरेको यो ज्येष्ठ स्त्रैलोक्यवंदितः । भव्यानां भवभीरूणां मोक्षमार्गोपदेशकः ॥ ६० ॥ यस्याष्टगुणमैश्वर्यं नानातिशयशोभितम् । अजस्र परमाश्रर्यं सुरासुरमनोहरम् ।। ६१ ।। जीवप्रभृतितत्वानि विशुद्धानि प्रदर्श्य यः । भव्यानां कृतकर्त्तव्यो निर्वाणं परमं गतः ॥ ६२ ॥ सर्वरत्नमयं दिव्यमालयं चक्रवर्त्तिना । निर्माप्य यस्य कैलासे प्रतिमा स्थापिता प्रभोः ॥ ६३ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org