________________
२२५
पद्मपुराणम् ।
सप्तनवतितम पर्व। वंशत्रिसरिकावीणासंगीतमधुरस्वनैः । असेविषि सुखं निद्रां प्रत्यभूत्सि तथा च या ॥ १७४ ॥ अयशोदावनिर्दग्धा साऽहं संप्रति दुःखिनी । प्रधाना रामदेवस्य महिषी परिकीर्तिता ॥१७॥ तिष्ठाम्येकाकिनी कष्टे कान्तारे दुःकृतात्मिका । कीटकर्कशदर्भोगग्रावौघाढ्ये महीतले ॥ १७६ ॥ थ्रियन्ते यद्यवाप्येमामवस्थामीदृशीं मयि । ततो वज्रविनिर्माणाः प्राणा नूनमिमे मके ॥ १७७॥ अवस्था च परां प्राप्य शतधा यन्न दीयेसे । अहो हृदय नास्यन्यः सदृशस्तव साहसी ॥१७८॥ किं करोमि क गच्छामि कं ब्रवीमि कमाश्रये । कथं तिष्ठामि किं जातमिदं हा मातरीदृशम् १७९ हा पद्म सद्गुणांभोधे हा नारायण भक्तक । हा तात किं न मां वेत्सि मातः किं न रक्षासि।।१८०॥ अहो विद्याधराधीश भ्रातः कुंडलमंडित । दुःखावर्तकृतभ्रान्तिरियं तिष्ठाम्यलक्षणा ॥ १८१ ॥ अपुण्यया मया साई पत्या परमसंपदा । कष्टं मह्यं जिनेंद्राणां कृता समसु नार्चना ॥ १८२ ॥ एवं तस्यां समाकंदं कुर्वन्त्यां विद्वलात्मनि । राजा कुलिशजंघाख्यस्तं वनान्तरमागतः ॥१८३॥ पौंडरीकपुरः स्वामी गजबंधार्थमागतः । प्रत्यागच्छन्महाभूतिगृहीतवरवारणः ॥ १८४ ॥ तस्य शैन्यशिरोजाताः प्लवमानाः पदातयः । नानाशस्त्रकराः कांताः शूरा बद्धासिधेनवः १८५ श्रुत्वा तद्बुदितस्त्रानं तथाप्यतिमनोहरम् । संशयानाः परित्रस्ताः पदं न परतो ददुः ॥१८६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org