________________
पद्मपुराणम् ।
२०५
अमृताहारविलेपनशयनासनवासगंधमाल्यादिभवम् । शब्दरसरूपगंधस्पर्शसुखं तत्र राम आपोदारम् || ५६ ॥ एवं जिनेंद्रभवने प्रतिदिन पूजाविधानयोगरतस्य । रामस्य रतिः परमा जाता रवितेजसः सुदारयुतस्य ॥ ५७ ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे जिनेन्द्रपूजा दोहदाभिधानं नाम पंचनवतितमं पर्व ॥ ९५ ॥
Jain Education International
षण्णवतितमं पर्व |
अथ षण्णवतितमं पर्व |
उद्यानेऽवस्थितस्यैवं राघवस्य सुचेतसः । तृषिता इव संप्रापुः प्रजा दर्शनकांक्षया ॥ १ ॥ श्रावितं प्रतिहारीभिः पारंपर्यात्प्रजागमम् । विज्ञाय दक्षिणस्याक्ष्णः स्पंदं प्राप विदेहजा ॥ २ ॥ अर्चितयश्च किं त्वेतन्निवेदयति मे परम् | दुखस्यागमनं नेत्रमधस्तात्स्पंदनं भजत् ॥ ३ ॥ पापेन विधिना दुःखं प्रापिता सागरांतरे । दृष्टस्तेन न संतुष्टः किमन्यत्प्रापयिष्यति ॥ ४ ॥ निर्मितानां स्वयं शश्वत्कर्मणामुचितं फलम् । ध्रुवं प्राणिभिरराप्तव्यं न तच्छक्यं निवारणम् ||५||
For Private & Personal Use Only
www.jainelibrary.org