________________
१६९
नवाशीतितमं पर्व ।
पद्मपुराणम् ।
समीक्ष्य तनयं देवी स्नेहादाघ्राय मस्तके | जगाद जय वत्स त्वं शरैः शत्रुगणं शितैः ॥ २० ॥ वत्समर्द्धासने कृत्वा वीरसूरगदत्पुनः । वीर दर्शयितव्यं ते पृष्ठं संयति न द्विषाम् ॥ २१ ॥ प्रत्यागतं कृतार्थं त्वां वीक्ष्य जातक संयुगात् । पूजां परां करिष्यामि जिनानां हेमपंकजैः ॥२२॥ त्रैलोक्य मंगलात्मानः सुरासुरनमस्कृताः । मंगलं तव यच्छन्तु जितरागादयो जिनाः || २३ || संसारप्रभवो मोहो यैर्जितोऽत्यंत दुर्जयः । अर्हन्तो भगवंतस्ते भवंतु तव मंगलम् ॥ २४ ॥ चतुर्गतिविधानं ये देशयंति त्रिकालगम् । ददतां ते स्वयं बुद्धास्तव बुद्धि रिपोर्जये | २५ ॥ करस्थामलकं यद्वलोकालोकं स्वतेजसा । पश्यंतः केवलालोका भवंतु तव मंगलम् ।। २६ ।। कर्मणाऽष्टप्रकारेण मुक्तास्त्रैलोक्यमूर्द्धगाः । सिद्धाः सिद्धिकरा वत्स भवंतु तब मंगलम् ॥ २७ ॥ कमलादित्यचंद्रक्ष्मामंदराब्धिवियत्समाः । आचार्याः परमाधारा भवंतु तव मंगलम् ॥ २८ ॥ परात्मशासनाभिज्ञाः कृतानुगतशासनाः । सदायुष्मानुपाध्यायाः कुर्वन्तु तव मंगलम् ॥ २९ ॥ तपसा द्वादशांगेन निर्वाणं साधयंति ये । भद्र ते साधवः शूरा भवंतु तव मंगलम् ॥ ३० ॥ इति प्रतक्ष्य विनामाशिषं दिव्यमंगलाम् । प्रणम्य मातरं यातः शत्रुघ्नः सद्मनो बहिः ॥ ३१ ॥ हेमकक्षापरीतं स समारूढो महागजम् । रराजांबुदपृष्ठस्थः संपूर्ण इव चंद्रमाः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org