________________
पद्मपुराणम्।
अष्टाशीतितम पर्व।
यदभीप्सितं तदेष स्थान प्राप्तो यतो न भूयः पातः ॥ १६ ॥ भरतर्षरिदमनघं सुचरितमनुकीर्तयेन्नरो यो भक्त्या ॥
स्वायुरियर्ति स कीर्ति यशो बलं धनविभूतिमारोग्यं च ॥ १७ ॥ सारं सर्वकथानां परममिदं चरितमुन्नतगुणं शुभ्रम् ।।
शृण्वंतु जना भव्या निर्जितरवितेजसो भवंति यदाशु ॥ १८ ॥ इत्योर्षे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे भरतनिर्वाणगमनं नाम सप्ताशीतितमं पर्व ।
अथाष्टाशीतितमं पर्व। भरतेन समं वीरा निष्क्रांता ये महानृपाः । निःस्पृहाः स्वशरीरेऽपि प्रव्रज्यां समुपागताः॥१॥ प्राप्तानां दुर्लभं मार्ग तेषां सुपरमात्मनाम् । कीतीयष्यामि केषांचिन्नामानि शृणु पार्थिव ॥२॥ सिद्धार्थः सिद्धसाध्यार्थो रतिदो रतिवर्द्धनः । अंबुवाहरथो जांबूनदः शल्यः शशांकपात् ॥३॥ विरसो नंदनो नन्द आनन्दः सुमतिः सुधीः । सदाश्रयो महाबुद्धिः सूर्योरो जनवल्लभः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org