SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १५२ पंचाशीतितमं पर्व । नैक्षिष्ट भानुमुद्यन्तं नास्तं यान्तं च नोडुपम् । स्वप्नेऽप्यसौ गतो भूमिं गृहशैलस्य पंचमीम् ॥९०॥ । मनोरथशतैर्लब्धः पुत्रोऽसावेक एव हि । पूर्वस्नेहानुबंधेन दयितो जीवितादपि ॥ ९१ ॥ धनदः सोदरः पूर्वं भूषणस्य पिताऽभवत् । विचित्रं खलु संसारे प्राणिनां नटचेष्टितम् ।। ९२ ।। तावत्क्षपाक्षये श्रुत्वा देवदुंदुभिनिस्वनम् । दृष्ट्वा देवागमं श्रुत्वा शब्दं चाऽभूद्विबुद्धवान् ॥ ९३ ॥ स्वभावान्मृदुचेतस्कः सद्धर्माचारतत्परः । महाप्रमोद संपन्नः करकुद्मलमस्तकः ।। ९४ ।। श्रीधरस्य मुनीन्द्रस्य वंदनार्थं त्वरान्वितः । सोपानेऽवतरन्दष्टः सोऽहिना तनुमत्यजत् ।। ९५ ।। माहेन्द्रस्वर्गमायुतो द्वीपे च पुष्करे । चंद्रादित्यपुरे जातः प्रकाशयशसः सुतः ॥ ९६ ॥ माताऽस्य माधवीत्यासीत्स जगद्युतिसंज्ञितः । राजलक्ष्मी परिप्राप्तः परमां यौवनोदये ॥ ९७ ॥ संसारात्परमं भीरुरसौ स्थविरमंत्रिभिः । उपदेशं प्रयच्छद्भिः राज्यं कृच्छ्रेण कार्यते ॥ ९८ ॥ कुलक्रमागतं वत्स राज्यं पालय सुंदरम् । पालितेऽस्मिन्समस्तेयं सुखिनी जायते प्रजा ॥ ९९ ॥ तपोधनान्स राज्यस्थः साधून्संतर्प्य संततम् । गत्वा देवकुरुं काले कल्पमैशानमाश्रितः ॥ १०० ॥ पल्योपमान्बहून्तत्र देवीजनसमावृतः । नानारूपधरो भोगान् बुभुजे परमद्युतिः ॥ १०१ ॥ च्युतो जंबूमति द्वीपे विदेहे मेरुपश्चिमे । रत्नाख्या बालहरिणी महिष्यचलचत्रिणः ॥ १०२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy