________________
पद्मपुराणम् ।
१३८
ध्यशीतितम पर्व।
मनोहरगतिश्चैव यावदंतु समुद्यतः । नारायणेन संरुद्धस्तावत्सस्नेहसंभ्रमम ॥ ९० ॥ करणाद्वयन्नेष समित्रिकरपल्लवम् । यावदाश्वासयत्यश्रुदुर्दिनास्यां च मातरम् ।। ९१॥ ताबद्रामाज्ञया प्राप्ताः स्त्रियो लक्ष्मी सुविभ्रमाः । रुरुदुर्भरतं वातकंपितोत्पललोचनाः ॥९२॥ एतस्मिन्नतरे सीना स्वयं श्रीरिव दहिनी । उवी भानुमती देवी विशल्या सुंदरी तथा ।। ९३ ॥ एंद्री रत्नवती लक्ष्मीः साथा गुणवती श्रुतिः । कांता बंधुमती भद्रा कावेरी नल कवरा ।।९४॥ तथा कल्याणमालासो चंद्रिणी मानसोत्सवा । मनोरमा ग्रियानंदा चंद्रकांता कलावती ॥१५॥ रत्नस्थली सुरवती श्रीकांता गुणसागरा । पद्मावती तथान्याच स्त्रियो दुःशक्यवर्णनाः ॥१६॥ मनःप्रहरणाकारा दिव्यवस्त्रविभूषणाः । समुद्भवशुभक्षत्रभूमयः श्नहगोत्रजाः ॥ ९७ ॥ कलासमस्तसंदोहफलदर्शनतत्पराः । वृताः समंततश्चारुचेतसो लोभनोद्यताः ॥ ९८ ॥ सादरेण भरतं जगदुहारिनिःस्वनाः । वातोद्भुतनवोदारपद्मिनीखंडकांतयः ।। ९९ ।। देवर क्रियतामेकः प्रसादोऽस्साकमुन्नतः। सेवामहे जलक्रीडां भवता सह सुंदरीम् ॥१०॥ त्यज्यतामपरां चिंता नाथ मानसखेदिनीं । भ्रातृजायासमूहस्य क्रियतामस्य सुप्रियम् ॥१०१।। तादृशीभिस्तथाप्यस्य संगतस्य न मानसम् । जगाम विक्रियां कांचिद्दाक्षिण्यं केवलं श्रितः ॥१०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org