________________
पद्मपुराणम् ।
व्यशीतितमं पर्व |
अवश्यं त्यजनीये च नानाव्याधि कुलालये । शुक्रशोणितसंमूळे देहत्रेऽपि का रतिः ॥ ५१ ॥ न तृप्यंति धनैर्वन्हिः सलिलैर्न नदीपतिः । न जीवो विपयैर्यावत्संसारमपि सेवितैः ।। ५२ ।। कामासक्तमतिः पापो न किंचिद्वेत्ति देहवान् । यत्पतंगसमो लोभी दुखं प्राप्नोति दारुणम् ॥ ५३ ॥ गलगंडसमानेषु क्रेदक्षरणकारिषु । स्तनाख्यमांसपिंडेषु बीभत्सेषु कथं रतिः ॥ ५४ ॥ दंतकीटक संपूर्णे तांबूलरसलोहिते । क्षुरिकाच्छेदसदृशे शोभा वक्त्राविलेन का ।। ५५ ।। नारीणां चेष्टिते वायु दोपादिव समुद्रते । उन्मादजनिते प्रीतिर्विलासाभिहितेऽपि का ।। ५६ ।। गृहांतर्ध्वनिना तुल्ये मनोवृति निवासिनि । संगीते रुदिते चैव विशेषो नोपलक्ष्यते ।। ५७ ।। अमेध्यमयंदहाभिश्छन्नाभिः केवलं त्वचा । नारीभिः कीदृशं सौख्यं सेवमानस्य जायते ॥ ५८ ॥ विकुंभद्वितयं नीत्वा संयोगमतिलज्जनम् । विमूढमानसः शोकः सुखमित्यभिमन्यते ॥ ५९ ॥ इच्छामात्रसमुद्भूतैर्दिव्यैर्यो भोगविस्तरैः । न वृष्यति कथं तस्य तृप्तिर्मानुपभोगकैः ॥ ६० ॥ तृप्तिं न तृणकोटिस्थैरवश्यायकणैर्वने । व्रजतधनविकायः केवलं श्रममुच्छति ।। ६१ ।। तथाप्युत्तमया राज्यश्रिया तृप्तिमनाप्तवान् । सौदासः कुत्सितं कर्म तथाविधमसेवत ।। ६२ ।। गंगापूरयुक्तायां प्रविष्टा मांसलुन्धकाः । काका हस्तिशवं मृत्युं प्राप्नुवन्ति महोदधौ ॥५६३ ||
Jain Education International
१३५
For Private & Personal Use Only
www.jainelibrary.org