________________
पद्मपुराणम् ।
१३३
यशीतितमं पर्व |
देशग्रामपुरारण्य गृहस्थ्यागतो जनः । सदेति संकथां चक्रे सुखी रचितमंडलः || २५ ॥ साकेताविषयः सर्वः सर्वथा पश्यताऽधुना । विलंबयितुमुद्युक्तश्चित्रं गीर्वाणविष्टम् || २६ ॥ मध्ये शक्रपुरीतुल्या नगरी यस्य राजते । अयोध्या निलयैस्तुं गैरशक्य परिवर्णनैः ॥ २७ ॥ किममी त्रिदशीडा पर्वतास्तेजसाऽऽवृताः । आहोस्त्रिच्छरदस्रौघाः किंवा विद्यामहालयाः २८ प्राकारोऽयं समस्ताशा द्योतयन् परमोन्नतः । समुद्रवेदिकातुल्यो महाशिखरशोभितः ।। २९ ।। सुवर्णरत्नसंघातो रश्मिदीपितपुष्करः । कुत ईदृक्त्रिलोकेऽस्मिन्मानसस्याप्यगोचरः ॥ ३० ॥ नूनं पुण्यजनैरेषा विनीता नगरी शुभा । संपूर्णा रामदेवेन विहिताऽन्येव शोभना ॥ ३१ ॥ संप्रदायेन यः स्वर्गः श्रूयते कोऽपि सुन्दरः । नूनं तमेवमादाय संप्राप्तौ रामलक्ष्मणौ ॥ ३२ ॥ आहोस्वित्सैव पूर्वेयं भवेदुत्तरकोशला । दुर्गमा जनितात्यन्तं प्राणिनां पुण्यवर्जिनाम् ॥ ३३ ॥ स्वशरीरेण लोकेन स्वस्त्रीपशुधनादिना । त्रिदिवं रघुचन्द्रेण नीता कान्तिमिमां गता ॥ ३४ ॥ एक एव महान्दोषः सुप्रकाशेऽत्र दृश्यते । महानिंदात्रपाहेतुः सतामत्यन्तदुस्त्यजः ॥ ३५ ॥ यद्विद्याधरनाथेन हृताभिरमिता ध्रुवम् । वैदेही पुनरानीता तत्किं पद्मस्य युज्यते ।। ३६ ।। क्षत्रियस्य कुलीनस्य ज्ञानिनो मानशालिनः । जनाः पश्यत कर्मेदं किमन्यस्याभिधीयताम् ३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org