SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १२५ शीतितमं पर्व । कृतां स्वर्गपुरीतुल्यां ज्ञात्वा तां नगरीं हली । श्वो यानशंसिनी स्थाने घोषणां समदापयत् १२४ दैव वार्तां गगनांगणायना । मुनिस्तयोर्मातृसमुद्भवां जगौ ॥ ततः प्रभृत्येव हि सीरिचक्रिणौ । सदा सविध्यौ हृदयेन बभ्रतुः ।। १२५ ।। अचितितं कृत्स्नमुपैति चारुतां । कृतेन पुण्येन पुराऽसुधारिणाम् ॥ ततो जनः पुण्यपरोऽस्तु संततं । न येन चिंतारवितापमश्नुते || १२६ ।। इत्यार्षे रविषेणाचार्य प्रोक्ते पद्मपुराणे साकेतनगरीवर्णनं नामैकाशीतितमं पर्व I अथ शीतितमं पर्व | अथोदयमिते भानौ पद्मनारायणौ तदा । यानं पुष्पकमारुह्य साकेतां प्रस्थितौ शुभौ ॥ १ ॥ परिवारसमायुक्ता विविधैर्यानवाहनैः । विद्याधरेश्वरा गंतुं शक्तास्तत्संवनोद्यताः ॥ २ ॥ छत्रध्वज निरूद्धार्ककिरणं वायुगोचरम् । समाश्रितां महीं दूरं पश्यंतो गिरिभूषिताम् ॥ ३ ॥ विलसद्विविधप्राणिसंघातं क्षीरसागरम् | व्यतीत्य खेचरा लीलां बहंतो यांति हर्षिणः ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy