________________
१०८
पद्मपुराणम् ।
अशीतितम पर्व । योग्यो नारायणस्तासां योग्या नारायणस्य ताः । अन्योऽन्यं तेन ताभिश्च गृहीतं सुरतामृतम् ।। न सा संपन्नता शोभा न सा लीला न सा कला। तस्य तासां च या नाऽऽसीत्तत्र श्रेणिक का कथा॥ कथं पद्मं कथं चंद्रः कथं लक्ष्मीः कथं रतिः । भण्यतां सुंदरत्वेन श्रुत्वा तं किल तास्तथा ११८ रामलक्ष्मणयोदृष्ट्रा संपदं तां तथाविधाम् । विद्याधरजनौघानां विस्मयः परमोऽभवत् ॥१९॥ चंद्रवर्द्धनजातानामपि संगमनी कथा । कर्तव्या सुमहानंदा विवाहस्य च सूचनी ॥ १२० ॥ पद्मनाभस्य कन्यानां सर्वासां संगमस्तथा । स विवाहोऽभवत्सर्वलोकानंदकरः परः ॥ १२१ ।। यथेप्सितमहाभोगसंबंधसुखभागिनौ । ताविन्द्राविव लंकायां रेमाते प्रमदान्वितौ ॥ १२२ ॥ वैदेहीदेहविन्यस्तसमस्तेंद्रियसंपदः । वर्षाणि षडतीतानि लंकायां सीरलक्ष्मणः ॥ १२३ ॥ सुखार्णवे निमग्नस्य चारुचेष्टाविधायिनः । काकुत्स्थस्य तदा सर्वमन्यत्स्मृतिपथाच्च्युतम् ॥१२४॥ एवं तावदिदं वृत्तं कथांतरमिदं पुनः । पापक्षयकरं भूप शृणु तत्परमानसः ॥ १२५ ॥ असाविन्द्रजितो योगी भगवान् सर्वपापहा । विद्यालब्धिसुसंपन्नो विजहार महीतलम् ॥१२६॥ वैराग्यानिलयुक्तेन सम्यक्त्वारणिजन्मना । कर्मकक्षं महाघोरमदहद्धयानवह्निना ॥ १२७ ॥ मेघवाहानगारोऽपि विषयेंधनपावकः । केवलज्ञानतः प्राप्तः स्वभावं जीवगोचरम् ॥ १२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org