SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। एकोनाशीतितमं पर्व। पश्य पश्येममुत्तुंग स्पंदनं सखि सुन्दरम् । वातेरितमहाध्मातघनामा यत्र दंतिनः ॥ २१ ॥ रणांगणे विपक्षाणां यस्य वानरलक्ष्मणं । ध्वजयष्टिरलं भीष्मा श्रीशैलोऽयं स मारुतिः ॥ २२ ॥ एवं वाग्भिर्विचित्राभिः पूज्यमाना महौजसः । राजमार्ग व्यगाहंत पद्मनाभादयः सुखम् ॥२३॥ अथांतिकस्थितामुक्त्वा पद्मश्चामरधारिणीम् । पप्रच्छ सादरं प्रेमरसाहृदयः परम् ॥ २४ ॥ या सा मद्विरहे दुःखं परिप्राप्ता सुदुःसहम् । भामंडलस्वसा कासाविह देशेऽवतिष्ठते ॥ २५ ॥ ततोऽसौ रत्नबलयप्रभाजटिलबाहुका । करशाखां प्रसार्योचे स्वामितोषणतत्परा ॥ २६ ॥ अदृहासान्विमुंचतमिमं निर्झरवारिभिः । पुष्पप्रकीर्णनामानं राजन् पश्यति यं गिरिम् ॥ २७॥ नंदनप्रतिमेऽमुष्मिन्नुद्याने जनकात्मजा । कीर्तिशीलपरीवारा रमणी तव तिष्ठति ॥ २८ ॥ तस्या अपि समीपस्या सखी सुप्रियकारिणी । अंगुलीमूर्मिकां रम्यां प्रसार्यैवमभाषत ॥ २९ ॥ आतपत्रमिदं यस्य चंद्रमंडलसंनिभम् । चंद्रादित्यप्रतीकाशे धत्ते यश्चैष कुंडले ॥ ३० ॥ शरनिर्झरसंकाशो हारो यस्य विराजते । सोऽयं मनोहरो देवि महाभूतिनेरोत्तमः ॥३१॥ परमं त्वद्वियोगेन सुवके खेदमुद्वहन् । दिग्गजेंद्र इवाऽऽयाति पद्मः पद्मनिरीक्षणे ॥ ३२॥ मुखारविंदुमालोक्य प्राणनाथस्य जानकी । चिरात्स्वानमिव प्राप्तं मेने भूयो विषादिनी ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy