________________
पद्मपुराणम् ।
अष्टसप्ततितमं पर्व । मुक्ता सर्वैरेभिः कं शरणं संश्रयामि पुण्यविहीना ॥ ९१ ॥ परिदेवनमिति करुणं भजमाना वाष्पदुर्दिनं जनयन्ती ।
शशिकांतयाऽऽर्ययाऽसौ प्रतिबोधं वाग्भिरुत्तमाभिरानीता ॥ ९२ ॥ मूढे ! रोदिषि किं त्वनादिसमये संसारचक्रे त्वया ।
- तिर्यङ्मानुषभूरियोनिनिवहे संभूतिमायातया ॥ नानाबंधुवियोगविहलधियाः भूयः कृतं रोदनं ।
किं दुःखं पुनरभ्युपैषि पदवी स्वास्थ्यं भजस्वाधुना ॥ ९३ ॥ संसारप्रकृतिप्रबोधनपरैर्वाक्यैर्मनोहारिभि
स्तस्याः प्राप्य विबोधमुत्तमगुणा संवेगमुग्रं श्रिता । त्यक्ताशेषगृहस्थवेषरचना मंदोदरी संयता ॥
जातान्त्यंतविशुद्धधर्मनिरता शुक्लैकवस्त्राऽऽवृता ॥ ९४ ॥ लन्भ्वा बोधिमनुत्तमां शशिनखाऽप्यार्यामिमामाश्रिता ।
संशुद्धश्रमणा व्रतोरुविभवा माता नितांतोत्कटा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org