SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । अष्टसप्ततितमं पर्व । मुक्ता सर्वैरेभिः कं शरणं संश्रयामि पुण्यविहीना ॥ ९१ ॥ परिदेवनमिति करुणं भजमाना वाष्पदुर्दिनं जनयन्ती । शशिकांतयाऽऽर्ययाऽसौ प्रतिबोधं वाग्भिरुत्तमाभिरानीता ॥ ९२ ॥ मूढे ! रोदिषि किं त्वनादिसमये संसारचक्रे त्वया । - तिर्यङ्मानुषभूरियोनिनिवहे संभूतिमायातया ॥ नानाबंधुवियोगविहलधियाः भूयः कृतं रोदनं । किं दुःखं पुनरभ्युपैषि पदवी स्वास्थ्यं भजस्वाधुना ॥ ९३ ॥ संसारप्रकृतिप्रबोधनपरैर्वाक्यैर्मनोहारिभि स्तस्याः प्राप्य विबोधमुत्तमगुणा संवेगमुग्रं श्रिता । त्यक्ताशेषगृहस्थवेषरचना मंदोदरी संयता ॥ जातान्त्यंतविशुद्धधर्मनिरता शुक्लैकवस्त्राऽऽवृता ॥ ९४ ॥ लन्भ्वा बोधिमनुत्तमां शशिनखाऽप्यार्यामिमामाश्रिता । संशुद्धश्रमणा व्रतोरुविभवा माता नितांतोत्कटा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy