________________
पद्मपुराणम्।
पंचमं पर्व । आसन्सुनयनानंदेत्यादयस्यस्य योषितः । यासां शच्यपि रूपेण शक्ता नानुकृति प्रति ॥६५॥ अन्यदा रम्यमुद्यानं गतः शांतः पुरोजितः । पूर्वाह्ने फुल्लमैक्षिष्ट पंकजानां वनं महत् ।। ६६ ॥ तदेव संकुचद्वीक्ष्य भास्करेस्तं यियासति । अनित्यतां श्रियो मत्वा निर्वेदं परमंगतः ॥६७ ॥ ततः पितरमापृच्छय मातरंसबांधवान् । नाथःपूर्वविधानेन प्रव्रज्यां प्रतिपन्नवान् ॥ ६८ ॥ क्षत्रियाणां सहस्राणि दशानेन समं ततः । निष्क्रांतानि परित्यज्य राज्यबंधुपरिग्रहं ।। ६९ ॥ षष्ठोपवासयुक्ताय तस्मै नाथाय पारणं । ब्रह्मदत्तो ददौ भक्त्या साकेतनगरोद्भवः ॥ ७० ॥ चतुर्दशस्वतीतेषु वर्षेष्वस्य ततोभवत् । केवलज्ञानमार्हत्यं तथा विश्वस्य पूजितं ॥ ७१ ॥ ततश्चातिशयास्तस्य चतुस्त्रिंशत्समुत्थिताः । अष्टौ च प्रातिहार्याणि दृष्टव्यानीह पूर्ववत् ।।७२॥ नवतिस्तस्य संजाता गणेशाः पादसंश्रिताः । साधूनां चोदितं लक्षं दिवाकरसमत्विषां ॥ ७३ ॥ कनीयान् जितशत्रोस्तु ख्यातो विजयसागरः। पत्नी सुमंगला तस्य तत्सुतः सगरोभवत् ॥७४॥ बभूवासौ शुभाकारो द्वितीयश्चक्रवर्तिनां । निधाननवभिः ख्याति यो गतो वसुधातले ॥ ७५॥ अस्मिन्यदंतरे वृत्तं श्रेणिकेदं निशम्यतां । अस्तीह चक्रवालाख्यं पुरं दक्षिणगोचरं ॥ ७६ ॥ तत्र पूर्णधनो नाम विभुर्योमविचारिणां । महाप्रभावसंपनो विद्यावलसमुन्नतः ॥ ७७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org