________________
पद्मपुराणम् ।
६२
चतुर्थ पर्व ।
अथेोवाच विहस्यैवं भरतं बाहुविक्रमी । किं वराकेन लोकेन निहतेनामुनावयोः ॥ ७० ॥ यदि निःस्पंदया दृष्टया भवताहं पराजितः । ततो निर्जितएवास्मि दृष्टियुद्धे प्रवर्त्यतां ॥ ७१ ॥ दृष्टियुद्धे ततो भग्नस्तथा बाहुरणादिषु । वधार्थं भरतो भ्रातुश्चक्ररत्नं विसृष्टवान् ॥ ७२ ॥ तत्तस्यांत्यशरीरत्वादक्षमं विनिपातने । तस्यैव पुनरायातं समीपं विफलक्रियं ॥ ७३ ॥ ततो भ्रात्रा समं वैरमवबुध्य महामनाः । संप्राप्तो भोगवैराग्यं परमं भुजविक्रमी ॥ ७४ ॥ संत्यज्य सततो भोगान् भूत्वा निर्वस्त्रभूषणः । वर्ष प्रतिमया तस्थौ मेरुवन्निः प्रकंपकः ॥ ७५ ॥ वल्मीकविवरोधातैरत्युग्रैःसमहोरगैः । श्यामादीनां च वल्लीभिः वेष्टितः प्राप केवलं ॥ ७६ ॥ ततः शिवपदं प्रापदायुषः कर्मणः क्षये । प्रथमं सोवसर्पिण्यां मुक्तिमार्गे व्यशोधयत् ॥ ७७ ॥ भरतस्त्वकरोद्राज्यं कंटकैः परिवर्जितं । षड्भिर्मागैविभक्तायां सर्वस्यां भरतक्षितौ ॥ ७८ ॥ विद्याधरपुराकारा ग्रामाः सर्वसुखावहाः । देवलोक प्रकाराश्च पुरः परमसंपदः ॥ ७९ ॥ देवा इव जनास्तेषु रेजुः कृतयुगे सदा । मनोविषयसंप्राप्तविचित्रांवरभूषणाः ।। ८० ।। देशा भोगभुवा तुल्या लोकपालोपमा नृपाः । अप्सरः सदृशो नार्यो मदनावासभूमयः ॥ ८१ ॥ एकमेकातपत्रायां पृथिव्यां भरताधिपः । आखंडल इव स्वर्गे भुंक्ते कर्मफलं शुभं ॥ ८२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org