________________
पद्मपुराणम् ।
तृतीयं पर्व। केचित्केसरिणो नादां मुमुचुर्व्याप्तविष्टपान् । विकुति बहून् वेषान् केचित्केचिज्जगुर्वरां ॥१६७॥ उत्पतद्भिः पतद्भिश्च ततो देवैरिदं जगत् । महारावसमापूर्ण स्थानभ्रंशमिवागतं ॥ १६८ ॥ ततः साकेतनगरं धनदेन विनिर्मितं । विजयार्द्धनगाकारप्राकारेण समावृतं ॥ १६९ ॥ पातालोदरगंभीरपरिखाकृतवेष्टनं । तुंगगोपुरकूटाग्रदूरनष्टांतरिक्षकं ॥ १७ ॥ नानारत्नकरोद्योतपटप्रातसमकं । इंद्राःक्षणेन संप्रापुमहाभूतिसमन्विताः ॥ १७१ ॥ पुरं प्रदक्षिणीकृत्य त्रिः शक्रः सहितोमरैः । प्रविष्टः प्रसवागारात्पौलोम्यानापयज्जिनं ॥१७२।। जिनमातुस्ततः कृत्वा मायाबालं प्रणामिनी । बालमानीय शक्रस्य शची चक्रे करद्वये ॥१७३॥ रूपं पश्यन् जिनस्यासौ सहस्रनयनोपि सन् । तृप्तिमिंद्रो न संप्राप त्रैलोक्यातिशयस्थितं॥१७॥ ततस्तमंकमारोप्य समारुह्य गजाधिपं । गृहीतचामरच्छतो भक्त्या परमया स्वयं ॥ १७५ ॥ अवाप मेरुशिखरं सर्वैर्देवैः समन्वितः । वैडूर्यादिमहारत्नमरीचिनिचयोज्ज्वलं ॥ १७६ ॥ पांडुकंबलसंज्ञायां शिलायां सिंहविष्टरे । ततो जिनः सुरेशेन स्थापितः पृष्टवर्तिना ॥ १७७॥ ततः समाहिता भेर्यः क्षुब्धसागरनिःस्वनाः । मृदंगशंखशब्दाश्च साट्टहासाः कृताः सुरैः॥१७८॥ यक्षकिन्नरगंधर्वाः सह तुंबरनारदाः । विश्वावसुसमा युक्ताः कुर्वाणा मूर्छना वराः ॥ १७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org