________________
पद्मपुराणम् ।
४८९
त्रयोविंशतितमं पर्व।
इंद्रनुतानां स्वयमपि रम्यान् । तीर्थकराणां परमनिवा सान् ।
रत्नसमूहैः स्फुरदुरुभासः । संततपूजामघटयदेषः ॥ १८० ॥ अन्यभवेषु प्रथितसुधर्माः । प्राप्य सुराणां श्रियमतिरम्यां ।
ईदृशजीवा पुनरिहलोके यांति समृद्धिरविरुचिता सा ॥ १८१ ॥ इत्यार्षे रविषेणाचार्यप्रोक्त पद्मचरिते सुकोशलमाहात्म्ययुक्तदशरथोत्पत्त्यभिधानं नाम द्वाविंशतितमं पर्व ।
त्रयोविंशतितमं पर्व । अन्यदाथ सुखासीनं सभायां पुरुतेजसं । जिनराजकथासक्तं सुरेंद्रसमविभ्रमं ॥१॥ सहसा जनितालोको गगने देहतेजसा । समाययाववद्धारः शिष्टो दशरथं सुधीः ॥२॥ कृत्वाभ्युत्थानमासीनमासने तं सुखावहे । दत्ताशीर्वचनं राजा पप्रच्छ कुशलं कृती ॥ ३ ॥ निवेद्य कुशलं तेन क्षेमं पृष्टो महीपतिः । सकलं क्षेममित्युक्त्वा पुनरेवमभाषत ॥ ४ ॥ आगम्यते कुतः स्थानाद्भगवन् विहृतं क्वच । किमु दृष्टं श्रुतं किंवा न ते देशोस्त्यगोचरः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org