________________
पद्मपुराणम् ।
द्वाविंशतितमं पर्व ।
तारानिकरमध्यस्थो राजते रजनीपतिः । कुमुदाकरमध्यस्थो राजहंसयुवा यथा ॥ ७७ ॥ ज्योत्स्नया प्लावितो लोकः क्षीराकूपारकल्पया । रजनीषु निशानाथप्रणालमुखमुक्तया ॥७८॥ नद्यः प्रसन्नतां प्राप्तास्तरंगांकितसैकताः। क्रौंचसारसचक्राहा नादसंभाषणोद्यताः ॥ ७९ ॥ उन्मजंति चल गा सरःसु कमलाकराः । भव्यसंघा इवोन्मुक्तमिथ्यात्वमलसंचया ॥८॥ तलेषु तुंगहाणां पुष्पप्रकरचारुषु । रमते भोगसंपन्ना नरा नक्तं प्रियान्विताः ॥८१॥ सन्मानितसुहृद्वंधुजनसंघा महोत्सवाः । दंपतीनां वियुक्तानां संजायते समागमाः ।। ८२ ॥ कार्तिक्यामुपजातायां विहरति तपोधनाः। जिनातिशयदेशेषु महिमोद्यतजंतुषु ॥ ८३ ॥ अथ तो पारणाहेतोः समाप्तनियमौ मुनी । निवेशं गंतुमारब्धौ गत्या समयदृष्टया ॥ ८४ ॥ सहदेवीचरी व्याघ्री दृष्ट्वा तो क्रोधपूरिता । शोणितारुणसंकीर्णधुतकेसरसंचया ॥ ८५ ॥ दंष्ट्राकरालवदना स्फुरगिनिरीक्षणा । मस्तको वलत्पुच्छा नखक्षतवसुंधरा ॥ ८६ ॥ कृतगंभीरहुंकारा मारीवोपात्तविग्रहा । लसल्लोहितजिह्वाग्रा विस्फुरदेहधारिणी ॥ ८७॥ मध्याह्ररविसंकाशा कृत्वा क्रीडां विलंबितां । उत्पपात महावेगाल्लक्ष्यीकृत्य सुकोशलं ॥ ८८ ॥ उत्पतंती तु तां दृष्ट्वा तौ मुनी चारुविभ्रमौ । सालंबभयनिर्मुक्तौ कायोत्सर्गेण तस्थतुः ॥८९॥
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org