SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४७१ एकविंशतितमं पर्व। इत्युक्त्वा बांधवान् सर्वानापृच्छच विगतस्पृहः । दत्वा पुरंदरे राज्यं राजा जर्जरविग्रहः १३८ पार्श्वनिर्वाणघोषस्य निर्ग्रथस्य महात्मनः । सुरेंद्रमन्युना साधे प्रवव्राज महामनाः ॥ १३९ ॥ पुरंदरस्य तनयमसूत पृथिवीमती । भार्या कीर्तिधराभिख्यं विख्यातगुणसागरं ॥ १४०॥ क्रमेण स परिप्राप्तो यौवनं विनयाधिकः । एधयन् सर्वबंधूनां प्रसादं चारुचेष्टया ॥ १४१॥ कौशलस्थनरेंद्रस्य वृता तस्मै शरीरजा । सुतमुद्वाह्य तां गेहान्निश्चक्राम पुरंदरः ॥ १४२ ॥ क्षेमंकरमुनेः पार्श्वे प्रव्रज्य गुणभूषणः । तपः कर्तुं समारेभे कर्मनिर्जरकारणं ॥ १४३ ॥ कुलक्रमागतं राज्यं पालयन् जितशात्रवः । रेमे देवोत्तमै गैः सुखं कीर्तिधरो नृपः ॥ १४४ ॥ अथान्यदा कीर्तिधरः क्षितीश्वरः । प्रजासु बंधुः कृतभीररातिषु ।। सुखासनस्थो भवने मनोरमे । विराजमानो नलकूवरो यथा ॥ १४५ ॥ निरीक्ष्य राहक्षयनीलतेजसा । तिरोहितं भास्करभासमंडलं ॥ अचिंतयत्कष्टमहो न शक्यते । विधिनिनेतुं प्रकटीकृतोदयः ॥ १४६ ॥ उत्सार्य यो भीषणमंधकारं । करोति निष्कांतिकर्मिदुबिंबं । असौ रविः पनवनप्रबोधः । स्वर्भानुमुत्सारयितुं न शक्तः ॥ १४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy