________________
पद्मपुराणम् ।
४४७
विंशतितम पर्व।
शतान्यर्धतृतीयानि समानां कीर्तितं ततः । वर्द्धमानजिनेद्रस्य धर्मः सस्पृष्टदुःषमः ॥९० ॥ निवृते तु महावीरे धर्मचक्रे महेश्वरे । सुरेंद्रमुकुटच्छायापयोधौ तत्क्रमद्वये ।। ९१ ॥ देवागमननिर्मुक्ते कालेऽतिशयवर्जिते । प्रनष्टकेवलोत्पादे ललिचक्रधरोज्झिते ॥ ९२ ॥ भवद्विधमहाराजगुणसंघातरिक्तके । भविष्यति प्रजा दुष्टा वंचनोद्यतमानसाः ॥ ९३ ॥ निश्शीला निव्रता प्रायः क्लेशव्याधिसमन्विताः। मिथ्यादृशो महाघोरा भविष्यंत्यसुधारिणः॥ अतिवृष्टिरवृष्टिश्च विषमा वृष्टिरीतयः । विविधाश्च भविष्यति दुस्सहाः प्राणधारिणां ॥ ९५ ॥ मोहकादंबरीमत्ता रागद्वेषात्ममूर्तयः । नर्तिभूकराः पापाः मुहुर्गर्वस्मिता नराः ॥९६ ॥ कुवाक्यमुखराः क्रूरा धनलाभपरायणाः । विचरिष्यति खद्योता रात्राविव महीतले ॥९७ ॥ गोदंडपथतुल्येषु मूढास्ते पतिताः स्वयं । कुधर्मेषु जनानन्यान्पातयिष्यंति दुर्जनाः ॥ ९८॥ अपकारे समासक्ता परस्य स्वस्य चानिशं । ज्ञास्यंति सिद्धमात्मानं नरा दुर्गतिगामिनः ॥१९॥ कुशास्त्रमुक्तहुंकारैः कर्मम्लेच्छैर्मदोद्धतैः । अनर्थजनितोत्साहैमर्मोहसंतमसावृतैः ॥ १० ॥ छेत्स्यते सततोद्युक्तैर्मदा कालानुभावतः । हिंसाशास्रकुठारेण भव्येतरजिनांघ्रिपाः ॥१०१॥ आदावरत्नयः सप्त जनानां दुःखमे स्मृताः । प्रमाणं क्रमतो हानिस्ततस्तेषां भविष्यति ॥१०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org