________________
पद्मपुराणम् ।
४३५
एकोनविंशति पर्व।
नक्तं न निद्रां सुखतो लभेतां । दिवा तु नैव प्रविकीर्णचित्तौ ॥ १११ ॥ ततः पटेष्विद्रजितप्रधाना । विद्याधराः सूचितशीलवंशाः ॥ । __ चित्रीकृता चित्रगुणा दुहित्रे । प्रदर्शिताश्चारुरुचः पितृभ्यां ॥११२ ॥ अनुक्रमात्साथ निरीक्ष्यमाणा । मुहुर्मुहुः संहृतनेत्रकांतिः ॥
सद्यः समाकृष्टविचेष्टदृष्टिाला हनूमत्प्रतिमां ददर्श ॥ ११३ ॥ दृष्ट्वा च तं वायुसुतं पटस्थं । सादृश्यनिर्मुक्तसमस्तदेहं ॥
अताडयतासौ मदनस्य वाणैः । सुदुस्सहैः पंचभिरेककालं ॥ ११४ ॥ तत्रानुरक्तामधिगम्य वाढमेतामुवाचेति सखी गुणज्ञा ॥
अयं स बाले पवनंजयस्य । श्रीशैलनामा तनयः प्रतीतः ॥ ११५ ॥ गुणस्तवास्य प्रथिता पुरैव । शोभा तु दृग्गोचरतां प्रयाता ॥
एतेन साधं भज कामभोगान् । पित्रोः प्रयच्छातिचिरेण निद्रां ॥ ११६ ॥ अहो पुनश्चित्रगतेन तेन । मनोविकारो जनितो हनूमता ॥
सखीं वदंतीमिति लज्जया नता । जघान लीलाकमलेन कन्यका ॥ ११७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org