SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४३५ एकोनविंशति पर्व। नक्तं न निद्रां सुखतो लभेतां । दिवा तु नैव प्रविकीर्णचित्तौ ॥ १११ ॥ ततः पटेष्विद्रजितप्रधाना । विद्याधराः सूचितशीलवंशाः ॥ । __ चित्रीकृता चित्रगुणा दुहित्रे । प्रदर्शिताश्चारुरुचः पितृभ्यां ॥११२ ॥ अनुक्रमात्साथ निरीक्ष्यमाणा । मुहुर्मुहुः संहृतनेत्रकांतिः ॥ सद्यः समाकृष्टविचेष्टदृष्टिाला हनूमत्प्रतिमां ददर्श ॥ ११३ ॥ दृष्ट्वा च तं वायुसुतं पटस्थं । सादृश्यनिर्मुक्तसमस्तदेहं ॥ अताडयतासौ मदनस्य वाणैः । सुदुस्सहैः पंचभिरेककालं ॥ ११४ ॥ तत्रानुरक्तामधिगम्य वाढमेतामुवाचेति सखी गुणज्ञा ॥ अयं स बाले पवनंजयस्य । श्रीशैलनामा तनयः प्रतीतः ॥ ११५ ॥ गुणस्तवास्य प्रथिता पुरैव । शोभा तु दृग्गोचरतां प्रयाता ॥ एतेन साधं भज कामभोगान् । पित्रोः प्रयच्छातिचिरेण निद्रां ॥ ११६ ॥ अहो पुनश्चित्रगतेन तेन । मनोविकारो जनितो हनूमता ॥ सखीं वदंतीमिति लज्जया नता । जघान लीलाकमलेन कन्यका ॥ ११७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy