________________
पद्मपुराणम् ।
सप्तदशं पर्व।
विद्युत्प्रभगुणस्तोत्रं क्रियमाणं पुरस्तव । मिश्रकेश्याः स्वनिंदां च समित्रः पवनंजयः ॥ १९९ ॥ श्रुत्वा गवाक्षजालेन त्रियामायां तिरोहितः । द्वेषमस्यै परिप्राप्तो वैधुर्यमकरोत्पुरः ॥ २० ॥ युद्धाय प्रस्थितो दृष्ट्वा सोऽन्यदा चक्रवाकिकां । विरहाद्दीपितां रम्ये मानसे सरसि द्रुतं ॥२०१॥ सख्येव कृपया नीतः समये तां मनोहरां । गतश्च गर्भमादाय कर्तु जनकशासनं ॥ २०२ ॥ इत्युक्ता पुनरूचेऽसावंजनां मुनिपुंगवः । महाकरुण्यसंपन्नः क्षरन्निव गिरामृतं ॥ २०३ ॥ स त्वं कर्मानुभावेन बाले दुःखमिदं श्रिता । ततो भूयोऽपि माकार्षीरीदृशं कर्म निंदितं॥२०४॥ यानि यानि च सौख्यानि जायंते चान भूतले। तानि तानि हि सर्वाणि जिनभक्तेविशेषतः२०५ भक्ता भव जिनेंद्राणां संसारोत्तारकारिणां । गृहाण नियमं भक्त्या कुरु श्रमणपूजनं ॥ २०६ ॥ दिष्टया बोधि प्रपन्नासि तदा दत्तां तदार्यया । उदहार्षीत्करालंबात्सा त्वां यांतीमधोगति२०७ अयं च ते महाभाग्यः कुक्षिं गर्भः समाश्रितः । पुरा निर्लोठिते सम्यग्बहुकल्याणभाजनं ॥२०८॥ परमां भूतिमेतस्मात्सुतात्प्राप्स्यसि शोभने । अखंडनीयवीर्योयं गीर्वाणैः सकलैरपि ॥ २०९ ॥ अल्पैरेव च तेऽहोभिः प्रियसंगो भविष्यति । ततो भव सुखस्वांता प्रमादरहिता शुभे ॥ २१०॥ इत्युक्ताभ्यां ततस्ताभ्यां हृष्टाभ्यां मुनिसत्तमः । प्रणतो विकसन्नेत्रराजीवाभ्यां पुनः पुनः २११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org