________________
पद्मपुराणम् ।
षोडश पर्व ।
दोदुंदुक ( ? ) सुरौपम्यं प्राप्तयोरुभयोस्तदा । इंद्रियाण्यन्यकार्येभ्यः प्राप्तानि विनिवर्तनं २१३ अन्यदा सौख्यसंभारविस्मृतस्वामिशासनं । मित्रं प्रमादवबुध्वा तद्धितध्यानतत्परः ॥ २१४॥ सुधीर्वसंतमालायां प्रविष्टायां कृतध्वनिः । प्रविश्य वासभवनं मंदं प्रहसितोऽवदत् ।। २१५ ।। सुंदरोत्तिष्ठ किं शेषे नत्वेष रजनीपतिः । जितस्त्वन्मुखकांत्येव गतोविच्छायतां परां ॥ २६६ ॥ इति वाचास्य जातोऽसौ प्रबोधं श्लथविग्रहः । कृत्वा विजृंभणं निद्राशेषारुणनिरीक्षणः २१७ श्रवणं वामतर्जन्या कंड्यन्मुकुलेक्षणः । संकोच्य दक्षिणं वाहुं निक्षिपञ्जनितस्वरं ॥ २१८ ॥ कांतायां निदधन्नेत्रे त्रपाविनतचक्षुषि । एहीति निगदन्मित्रमुत्तस्थौ पवनंजयः ॥ २१९ ॥ कृत्वा स्मितमथापृच्छय सुखरात्रिकृतस्मितं । पृच्छंतं रात्रिकुशलं तद्वेदी तन्निवेदनं ॥ २२० ॥ निवेश्य तत्प्रियोद्दिष्टे समास ने सुखासने । सुहृदेनं जगादैवं नयशास्त्रविशारदः ।। २२१ ॥ उत्तिष्ठ मित्र गच्छावः सांप्रतं बहवो गताः । दिवसास्ते प्रसक्तस्य प्रियासन्मानकर्मणि ॥ २२२॥ यावत्कश्चिन्न जानाति प्रत्यागमनमावयोः । गमनं युज्यते तावदन्यथा लज्जनं भवेत् ||२२३|| तिष्ठत्युदीक्षमाणश्च रथनूपुरकस्तव । नृपः कैन्नरगीतश्च यियासुः स्वामिनोंतिकं ॥ २२४ ॥ मंत्रिणश्च किलाजस्रं पृच्छंत्यादरसंगतः । पवनो वर्तते केति मरुत्तमखसूदनः ।। २२५ ॥
Jain Education International
३८०
For Private & Personal Use Only
www.jainelibrary.org