________________
पद्मपुराणम् ।
३५०
पंचदशं पर्व। अत्रांतरेत्ययं प्राप्तः कालो हिमकणान्वितः । कामिनीवदनांभोजलावण्यहरणोद्यतः ॥ ५५ ॥ नवं पटलमब्जानां नलिनीनामजायत । चिरोतकंठितमध्वाससमूहकृतसंगमं ॥ ५६ ॥ घनः शाखाभृतां जज्ञे पत्रपुष्पांकुरोद्भवः । मधुलक्ष्मीपरिष्वंगसंजातपुलकाकृतिः ॥ ५७ ॥ चूतस्य मंजरीजालं मधुव्रतकृतस्वनं । मनोलोकस्य विव्याध पटलं स्मरपत्रिणां ॥ ५८॥ कोकिलानां स्वनश्चक्रे मानिनीमानभंजनः । जनस्य व्याकुलीभावं वसंतालापतां गतः ॥ ५९॥ रमणद्विजदष्टानामोष्ठानां वेदनाभृतां । उपपद्यत वैशा चिरेण वरयोषितां ॥ ६०॥ स्नेहो बभूव चात्यंतमन्योन्यं जगतः परं । उपकारसमाधानपरेहा प्रकटीकृतः ॥ ६१ ॥ भ्रमरी भ्रमणश्रांतां रमणः पक्षवायुना । परितो भ्रमणं कुर्वश्चकार विगतश्रमां ।। ६२ ॥ दूर्वाप्रवालमुदत्य सारंग्यै पृषतो ददौ । तस्यास्तेनामृतेनेव कापि प्रीतिरजायत ॥ ६३ ॥ करिकंडूयितं रेजे वदनं भ्रंशिपल्लवं । करिण्यां सुखसंभारनिमीलितविलोचनं ॥ ६४ ॥ स्तवकस्तननम्राभिश्चलत्पल्लवपाणिभिः । समलिंग्यंत वल्लीभिर्भमराक्षीभिरंघ्रिपाः ॥६५॥ दक्षिणाशामुखोद्गीर्णाः प्रावर्तत समीरणः । प्रेर्यमाण इवानेन रविरासीदुदग्गातः॥ ६६ ॥ समीरणकृताकंपः केसरप्रकरः पतन् । मधुसिंहस्य पाथेन ददृशे केसरोत्करः ॥ ६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org