________________
पद्मपुराणम् ।
चतुर्दशं पर्व। आगोपालांगना लोके प्रसिद्धामेदमागतं । यथा धर्मेण शर्मेति विपरीतेन दुःखिता ॥ ३११ ॥ धर्मस्य पश्य माहात्म्यं येन नाकच्युता नराः। उत्पद्यते महामोगा मनुष्यत्वे मनोहराः॥३१२॥ जलस्थलसमुद्भूतरत्नानां ते समाश्रयाः । औदासीन्यमपि प्राप्ता भवंति सुखिनः सदा ॥३१३॥ सुवर्णवस्त्रसस्यादिभांडागाराणि मानवैः । रक्ष्यते सततं तेषां विचित्रायुधपाणिभिः ॥ ३१४ ॥ प्रभूतं गोमहिष्यादि वारणास्तुरगा रथा । भृत्या जनपदा ग्रामाः प्रासादा नगराणि च ॥३१५।। दासवर्गो विशाला श्रीविष्टरं हरिभिधृतं । मानसस्येंद्रियाणां च विषयाहरणक्षमाः ॥ ३१६ ॥ हंसीविभ्रमगामिन्यो घनलावण्यविग्रहाः । माधुर्ययुक्तनिस्वानाः पीनस्तन्यः सुलक्षणा ॥३१७॥ चक्षुषां वागुरातुल्यास्तरुण्यो हारचेष्टिता । नानालंकारधारिण्यो दास्यः पुण्यफलात्मिकाः ३१८ उपायं केचिदज्ञात्वा धर्माख्यं सुखसंततेः । मूढा तस्य समारंभे न यततेऽसुधारिणः ॥ ३१९ ॥ पापकर्मवशात्मानः केचिच्छ्रुत्वापि मानवाः । शर्मोपायं न सेवंते धर्म दुष्कृततत्पराः ॥ ३२० ॥ उपशांतिं गते केचित् सचेष्टारोधिकर्मणि । अभिगम्य गुरुं धर्म पृच्छंत्युद्यतचेतसः ॥ ३२१ ।। उपशांतेरधर्मस्य कर्मणस्तद्रोर्वचः । अर्थवज्जायते तेषु श्रेष्ठानुष्ठानकारिषु ॥ ३२२ ॥ इमं ये नियमं प्राज्ञाः कुर्वते मुक्तदुष्कृताः । एके भवंति ते नाके द्वितीया वा महागुणाः॥३२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org