________________
पद्मपुराणम् ।
२०८
अष्टम पर्व । महाभिमानसंपन्नौ महावलसमन्वितौ । विश्रब्धौ भवतो गर्वान्मत्यमानौ तृणं जगत् ॥ ४४१ ॥ एताभ्यां चोदितः क्षुब्धो नितांतं विपुलो जनः । अवस्कंदेन संपत्य प्रचक्रे किंकुलंटनं ॥४४२॥ कृतांतस्य ततो योद्धमुच्छ्रिता भटसत्तमाः । स्वप्नवद्यत्पुरो दृष्टा हेतिव्यापृतपाणयः ॥ ४४३ ॥ ततस्तेषां महान् जातो मध्येशरि संयुगः । अन्योन्यशास्त्रसंपातकृतभूरिजनक्षयः ॥ ४४४ ॥ श्रुत्वा कलकलवानं स्वयं योद्धुमथादरात् । यमः क्रोधेन निष्क्रांतः संक्षुब्धार्णवदारुणः॥४४५॥ आयातमात्रकेणैव तेन दुस्सहतेजसा । अस्मदीयं बलं भग्नं विविधायुधविक्षतं ॥ ४४६॥ अथासौ कथयन्नेवं दूतो मूछौंमुपागतः । बीजितश्च पटांतेन प्रबोधं पुनरागतः॥४४७॥ किमेतदिति पृष्टश्च हृदयस्थकरोऽवदद । जानामि देव तत्रैव वर्तेहमिति मूर्छितः ॥४४८॥ ततस्तत इति प्रोक्त ततो विस्मयवाहिना । रत्नश्रवःसुतेनासौ विश्रम्य पुनरब्रवीत् ॥ ४४९॥ ततो नाथ बलं दृष्ट्वा नितांतातरवाकुलं । निजमृक्षरजा भग्नं वत्सलो योद्धुमुच्छ्रितः॥४५१ ॥ चिरं च कृतसंग्रामो यमेनातिवलीयसा । चेतसा भेदमप्राप्तो गृहीतः शत्रुवंचितः ॥ ४५१ ॥ उच्छ्रितो युध्यमानेऽस्मिन्नथ सूर्यरजा अपि । चिरं कृतरणो गाढ़प्रहारो मूर्छितो भृशं ॥ ४५२ ॥ उद्यम्य क्षिप्रमात्मीयैः सामंतैर्मेखलावनं । नीत्वाश्वासनमानीतः शीतचंदनवारिणा ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org