________________
पद्मपुराणम् ।
१०
अथ द्वितीयं पर्व |
अथ जंबूमति द्वीपे क्षेत्रे भरतनामनि । मगधाभिख्ययाख्यातो विषयोरित समुज्वलः ॥ १ ॥ निवासः पूर्णपुण्यानां वासवावाससन्निभः । व्यवहारैरसंकीर्णैः कृतलोकव्यवस्थितिः ॥ २ ॥ क्षेत्राणि दधते यस्मिन्नुत्खातान् लांगलाननैः । स्थलाब्जमूलसंघातान्महीसारगुणानिव ॥ ३ ॥ क्षीरसेकादिवोद्भूतैर्मदानिलचलद्दलैः । पुंड्रेक्षुवाटसंतानैव्यासानंतर भूतलः ॥ ४ ॥ अपूर्वपर्वताकारैर्विभक्तैः खलधामभिः । सस्यकूटैः सुविन्यस्तैः सीमांता यस्य संकटाः ॥ ५ ॥ उद्घाटक घटी सिक्तैर्यत्र जीरकजूटकैः । नितांतहरितैरुव जटालेव विराजते ।। ६ ।। उर्वरायां वरीयोभिः यः शालेयैरलंकृतः । मुद्रकोशीपुटैर्यस्मिन्नुद्देशान्कपिलत्विषा ॥ ७ ॥ तापस्फुटित कोशी कैराजमाषैर्निरंतराः । उद्देशा यत्र किर्मीरानिक्षेत्रियतृणोद्गमाः ( 2 ) ॥ ८ ॥ अधिष्ठितेस्थलीपृष्ठे श्रेष्ठ गोधूमधामभिः । प्रशस्यैरन्यशस्यैश्व युक्तप्रत्यूहवर्जितैः ॥ ९ ॥ महामहिषपृष्टस्थगायगोपालपालितैः । कीटातिलंपटोद्ग्रीववलाकानुगतध्वनिः ॥ १० ॥ विवर्णसूत्र संबंधघंटारटितहारिभिः । क्षरद्भिरजरत्रासत्पीतक्षीरोदवत्पयः ॥। ११ ॥ सुस्वादरससंपन्नैर्वाष्पच्छेद्यैरनंतरैः । तृणैस्तृप्तिं परिप्राप्तैर्गोधनैः सितकक्षपूः ॥ १२ ॥
Jain Education International
द्वितीयं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org