________________
प्रथम पर्व । अन्यराज्यपराभूतिः पित्रा सह महाहवं । सर्वभूषणकैवल्यसंप्राप्तावमराममं ॥ ९६ ॥ प्राविहार्य च वैदेवा विभीषणभवांतरं । तपः कृतांतवक्त्रस्य परिक्षोभ स्वयंवरे ॥ ९७ ॥ श्रममत्वं कुमाराणां प्रभामंडलदुर्मतिं । दीक्षां पषमपुत्रस्य नारायणपरामुतां ॥ ९८ ॥ रामात्मजतपःप्राप्तिं पञ्चशोकं च दारुणं । पूर्वाप्सदेवजनिताबोधानिथताश्रयं ॥ ९९ ॥ केवलज्ञानसंपाप्ति निर्वाणपदसंगति । एतत्सर्व समाधाय पनः शृणुप्त सज्जनाः ॥ १० ॥ सिद्धास्पदपरिप्राप्तेः सोपानमभिसौख्यदं। पद्मादीन्मुनिसत्तमान् स्मृतिपथे तावन्नृणां कुर्वतां । दूरंभाषभरानतेन मनसा मोक्षं परं विभ्रतां ॥ पापं याति भिदां सहस्रगणनैः खंडैश्चिरं संचित्तं । निःशेषं चरितं तु चंद्रधनलं किं श्रृण्वतामुच्यते१०१ एतद्यैः कृतमुत्तमं परिहृतं तैश्चेदमेनस्करं । कर्मात्यंतविवेकचित्तचतुराः संतः प्रशस्ता जनाः॥ सेवध्वं चरितं पुराणपुरुषैरासेवितं सर्वतः । सन्मार्गप्रकटीकृते हि रविणा कश्चारुदृष्टिः स्खले १०२
इत्यार्षे रविषेणाचार्यप्रोक्त पद्मचरिते सूत्रविधानं नाम प्रथमं पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org