SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट १. स्याद्वादसिद्धिकारिका प्रतीकानुक्रमणी अकृतस्यानभीष्टत्वा अक्षेष्वन्यगुणोअगोत्वं खलु गुल्मादेः अगोनिवृत्तिगौरेव गृहीतार्थताऽप्यस्य C अत्रेति ज्ञानमध्य क्ष अथवा, साध्यसामान्य अथ साध्यपरि अदृष्ट' चाचिदुत्पन्न' अध्यक्षवत्परोक्षोऽपि २८ चिदन्या तत्कार्य सुरादौ च अतस्मिंस्तद्ग्रहो भ्रान्तिर- ५० तस्मिंस्तद्ग्रहो भ्रान्तिर्न ५७ अतीन्द्रियत्वतो ४४ ३६ ३२ अनादिस्तत्र अनुमानं तु *११ | अन्तर्व्याप्त्यनपेक्षायां अन्यथाधीर्जडाकारा ३८ अन्यथा प्रतिभा ४२ १० Jain Education International अन्यथानुपपन्नत्वाअन्यापोहादभीप्रन्यैश्चाभ्युपगन्तव्यः अन्योन्यपरिहारो हि अपि चा अपि चातीन्द्रियार्थत्वे पोहः कल्पनात्मा अपौरुषेयता वेदे अप्रतीतेरतिव्याप्ते अप्रमाणान्न हीष्टाप्ति ३२ २८ अप्रामाण्यस्य ३१ | अभावादसमर्थत्वा २५ अभिव्यञ्जकवाय्वादेः १२ | अभेदधीनं चासिद्धा १२ | अभेदेकत्वमेव २१ अनुमानात्मकः अन्तर्गतेरतः सैव * संख्याङ्काः पृष्टसूचका ज्ञातव्याः || अमुक्त-प्रभवत्वं अमिध्यार्थविकल्पोऽपि For Private & Personal Use Only ३३ ४२ ५८ १६ ६२ ३३ २६ ५५ ३० ३६ ४८ ३१ ३७ ५१ ३४ ४३ १३ २७ २४ www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy