SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ एत वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. ॥ दीपिका-(तवणं) तस्यां नालंदायां लेपोनाम गृहपतिः कुटुंबिकबासीत् सच था ढयोदीप्तस्तेजस्वी वित्तोविख्यातोविस्तीर्ण विपुलनवनशयनासनयानवाहनाकीर्णोबहुधनो बदुजातरूपरजतः बायोगाअर्थोपायाः प्रयोगः प्रयोजनानि तैः संप्रयुक्तः संयुतः इतश्चे तश्च विक्षिप्तप्रचुरनक्तपानोबदुदास्यादिपरित्तोबहुजनस्यापरिनूतथासीत् ॥ २॥ ॥ टीका-तस्यांचलेपोनाम गृहपतिः कुटुंबिकथासीत्सचाढयोदीप्तस्तेजस्वी वित्तः सर्वज नविख्यातोविस्तीण विपुलनवनशयनासनयानवाहनाकीणोबदुधनबहुजातरूपरजतः या योगः अर्थोपाया यानपात्रोष्ट्रमंमलिकादयस्तथा प्रयोजनमयोगः प्रायोगिकत्वं तैरायोगप्र योगैः संप्रयुक्तः समन्वितस्तथेतश्चेतश्च विक्षिप्तप्रचुरनक्तपानोबददास्यादिपरिवृतोबहुजन । स्यापरिनूतश्वासीत्तदियता विशेषणकदंबिकेनैहिकगुणाविष्करणेन व्यसंपदनिहिता॥२॥ सेणं लेवे नामं गादावई समणोवासएयावि होना अनिगयजी वाजीवे जाव विहर निग्गंथे पावयणे निस्संकिए निकंखि ए निवितिगि लगिदियछे पुत्रियविणिनिय अनिगिदि यछे अधिमिजा पेमाणुरागरत्त अयमानसो निग्गंथे पावयणे अयं अछे अयं परम सेसे अब सियफलिदे अप्पावय ज्वारे वियत्तंतेनरपवेसे चाग्दसम्मुद्दिपुममासिणीसु पडि पुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तदाविहेणं एसणिणं असणपाणं खाश्मसाइमेणं पडिलानेमाणे बददि सीलवयगुणविरमणपच्चरकाणपोसहोववासहिं अप्पाणं नावे माणे एवंचणं विदर॥३॥ अर्थ-हवे एनी नाव संपदा कहियें जैयें. (सेणं के०) ते (लेवेनामंगाहावईसमणो वासएयाविहोबा के०) लेपनामा गृहपति श्रमणोपासक हतो, श्रमण एटले साधु, तेनी जे निरंतर सेवा करे, तेने श्रमणोपासक कहियें. (अनिगयजीवाजीवेजावविहर के०) अनिगत एटले जाण्याळे जीव अनें यजीवना नाव जेणे एवो बतो, यावत् विचरे. हवे तेनुं रूडा प्रकारें सम्यक ज्ञानपणुं कहियें बैयें. (निग्गंथेपावयणेनिस्सं किए के०) जिनशासन प्रवचनने विषे शंकारहित एवो, तथा ( निकं खिए के०) अन्य दर्शनने विषे निराकांद एटले आकांदारहित एवो, तथा ( निवितिगिजे के ) विक्षा न जे ज्ञानी पुरुषो तेनी निंदा एटले जुगुप्सा तेणे करीरहीत ते कारण माटेज (ल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy